Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ०११ सू० ६ दर्शनचरितनिरूपणम्
५३१
पुरतः - अग्रे, स्वप्नशास्त्राणि उच्चारयतः - उच्चारयतः - पुनः पुनः पठन्तः, एवं - वक्ष्यमाणप्रकारेण - अवादिषु : - ' एवं खलु देवाणुप्पिया ! अम्हं सुविणसत्यंसि बयालीसं सुविणा तीसं महासुविणा बाबतरि सन्वसुविणा दिट्टा' हे देवानुमियाः ! एवं खलु निश्चयेन, अस्माकं स्वप्नशास्त्रे द्वाचत्वारिंशत् स्वप्नाः, त्रिंशत् महास्वप्नाः, द्वासप्ततिः सर्वस्वप्नाः दृष्टाः कथिताः सन्ति, 'तत्थ णं देवाणुपिया तित्यगर मायरो वा, चक्क हिमायरो वा' हे देवानुप्रियाः । तत्र खलु द्वासप्ततौ स्वप्नेषु मध्ये तीर्थकरमात वा चक्रवर्तिमातरो वा 'तिस्थगरंसि वा चक्कत्रर्हिसि वा गन्धं वक्कममाणसि, एएसि तीसाए महासुविगाणं इमे चोदस महासुविणे पासिता णं पडिझंति' तीर्थकरे वा, चक्रवर्तिनि वा गर्ने व्युत्क्रामति-गर्भाभ्यन्तरे आगच्छतिसति, एतेषां त्रिंशतो महास्वप्नानां मध्ये इमान् वक्ष्यमाणान् चतुर्द्दशमहास्वप्नान् दृष्ट्वा खलु प्रतिबुध्यन्ते जाग्रति, 'तंजहा - गायत्रसहसी हअभिसेयदामससिदिणयरं झयं कुंभं । उन्हों ने बल राजा के समक्ष पुनः २ स्वप्न शास्त्रों का उच्चारण करते हुए इस प्रकार कहा- एवं खलु देवाणुपिया ! अम्हं सुविणसस्थंसि बायालीस सुविणा, तीसं महासुविणा बावन्तरि सव्व सुविणा दिट्ठा' हे देवानुप्रिय ! हमारे स्वप्नशास्त्र में ४२ बयालीस स्वम तो साधारण कहे गये हैं और ३० महास्वम कहे गये है। इस प्रकार कुल ७२ बहत्तर स्वम कहे हुए हैं- 'तत्थ णं देवाणुप्पिया ! तित्थगरमायो वा चक्कवट्टिमायरो वा' इनमें से तीर्थंकर की माताएँ अथवा चक्र वर्ती की माताएँ ' तिस्थगरंसि वा चक्क चहिंसि वा गर्भवक्रममाणंसि एएसिं तीसाए महासुविगाणं इमे चोदसमहासुविणे पासिताणं पडिबुज्झति' जब तीर्थंकर या चक्रवर्ती उनकी कुक्षिमें आते हैं तब वे इन तीस ३० महास्वनों में कोई से १४ महास्वमों को देखकर जगती हैं। वे १४ महास्वप्न 'तंजहा ' इस प्रकार से हैं
આપીને આ પ્રમાણે કહ્યુ " एवं खलु देवाणुप्पिया ! अम्हां सुविणसत्यंसि बायालीस सुविणा, तीसं महासुविणा बावन्तरि सन्बसुविणादिट्ठा " हे देवानुप्रिय ! અમારા સ્વપ્નશાસ્ત્રમાં ૪૨ સામાન્ય સ્વપ્નાં કહ્યાં છે અને ૩૦ મહાસ્વપ્ના કહ્યાં છે. આ રીતે કુલ ૭૨ સ્વપ્ના કહેલાં છે.
" तत्थणं देवाणुपिया ! तित्थगरमायरो वा चक्कत्रट्टिमायरो वा " तेभांथी तीर्थ रानी भाताओं अथवा यवर्ती योनी भाताओ। “तित्थगरंसि वा च वासि वा गर्भवक्रममाणंसि एए सिं तीसाए महासुविणाणं इमे चोदसमहासुविणे पासित्ताणं पडिबुज्झति ” જ્યારે તીર્થંકર અથવા ચક્રવતી તેમની કૂખે ઉત્પન્ન થાય છે, ત્યારે આ ૩૦ મહાસ્વપ્નામાંથી કાઇ ૧૪ મહાવને દેખીને लगूत थाय छे, " तं जहा " ते १४ भास्वप्नो नीचे प्रभाये थे- “ गयवस्रह "
શ્રી ભગવતી સૂત્ર : ૯