Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३२
भगवती सूत्रे
पउमसर सागर विमाण भवणरयणुच्चय सिचि ॥१॥ तद्यथा - गज - वृषभ-सिंहा-भिषेक-दाम-शशि- दिनकर - ध्वज - कुम्भ | पद्मसरः - सागर - विमान भवन - रत्नोश्चय शिखिनश्च ॥१॥
9
वासुदेवमायरो वा वासुदेवंसि गन्धं वकमपाणंसि एएसि चोदससहं महासुविणाण' अन्नयरे सत्तमहासुविणे पासित्ताणं पडिबुज्झति' वासुदेवमातरो वा वासुदेवे गर्भं व्युत्क्राम्यति - प्रविशति सति एतेषां पूर्वोक्तानां चतुर्द्दशानां महास्वप्नानां मध्ये अन्यतरान् - अन्यतमान, सप्तमहास्वप्नान् दृष्ट्वा खलु प्रतिबुध्यन्तेजापति, 'बलदेवमायरो वा बलदेवंसि गर्भ वकममाणंसि एएसि चौदसहं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिबुज्झति' बलदेवमातरो वा चलदेवे गर्भ व्युत्क्रामति - प्रविशति सति, एतेषां पूर्वोक्तानां चतुर्दशानां महास्वनानां मध्ये, अन्यतरान् - अन्यतमान्, चतुरो महास्वप्नान् दृष्ट्वा खलु प्रतिबुध्यन्तेजाप्रति, 'मंडलियमायरो वा मंडलियंसि गन्भं वकममाणंसि एएसिं णं चउदसहं
'गयवसह ' इत्यादि । गज १, वृषभ २, सिंह ३, लक्ष्मी ४, दाम ५, शशी ६, दिनकर ७, ध्वजा ८, कुम्भ ९, पद्मसरोवर १०, सागर ११, विमान १२, भवन १३, रत्नराशि १४ और शिखी 'वासुदेव मायरो वा वासुदेवंसि गर्भ वक्कममाणंसि एएसिं चोद्दसह महासुविणाणं अन्नरे सरा महासुविणे पासित्ताणं पडिबुज्अंति' वासुदेव की माताएँ जब वासुदेव गर्भमें आते हैं, तब इन १४ महास्वप्नों में से कोई से ७ सात महास्वप्न देखकर जगती हैं। बलदेव मायरो वा बलदेवंसि गन्भं वक्कममाणंसि एएसि चोदसण्ह महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिबुज्झति ' तथा बलदेव की जो माताएँ होती हैं वे जब बलदेव गर्भ में आते हैं तब इन १४ महास्वप्नों में कोई से चार महास्वप्नों को देखकर
6
इत्यादि - (१) गग, (२) वृषल, (3) सिंह, (४) लक्ष्मीना मलिषे, (4) पुण्यभाजा, (६) यन्द्रमा, (७) सूर्य, (८) धल, (८) डूल, (१०) पद्मसरोवर, (११) सागर, (१२) विमान अथवा भवन, (१३) २त्नराशि भने (१४) निघूभ व्यक्ति " वासुदेवमायरो वा वासुदेवसि गर्भवकममाणंसि एएसि चोदसण्ह महासुविणणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबुज्झति । જ્યારે માતાના ગર્ભ માં વાસુદેવ આવીને ઉત્પન્ન થાય છે, ત્યારે વાસુદેવની માતાએ એ ૧૪ મહાસ્વપ્નામાંથી કોઈ પણ સાત મહાસ્વપ્ના દેખીને જાગી જાય છે. 4 बलदेवमायरो वा बलदेवसि गन्धं वक्कममाणंसि एएसि चोद्दसह महासुविणाण अन्तरे चत्तारि महासुविणे पासित्ताणं पडिबुज्झति ” न्यारे भाताना गर्लभां ખલદેવ આવીને ઉત્પન્ન થાય છે, ત્યારે ખલદેવની માતાએ એ ૧૪ મહાસ્વપ્ના
શ્રી ભગવતી સૂત્ર : ૯