Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ १० ६ सुदर्शनचरितनिरूपणम् ५३५ स्करम् , कुलाधारम् , कुलपादपम् , कुलविवर्द्धनकरम् , सुकुमारपाणिपादम् , अहीनपरिपूर्णपश्चेन्द्रियशरीरम् , शशिसौम्याकारं कान्तम् , प्रियदर्शनम् , सुरूपम् , देवकुमारसमप्रभ दारकं प्रजनयिष्यति, सेऽविय णं दारए उम्मुक्कबालभावे जाव रज्जवई राजा भविस्सइ, अणगारे वा भावियप्पा' सोऽपि च खलु दारको-बालकः, उन्मुक्तबालभावः-परित्यक्तबाल्यः प्राप्तयौवनो, यावत्-राज्यपतिः राजाभविष्यति, अनगारो वा भावितात्मा भविष्यति, 'तं ओरालेणं देवाणुप्पिया ! पभावईए देवीए सुविणे दिखे जाव आरोग्गतुदीहाउय कल्लाण जाव दिटे' तत्-तस्मात् कारणात मो देवानुपियाः! उदारः खलु प्रभावत्या देव्या स्वप्नो दृष्टः, यावत्कल्याणः, शिवः, धन्यः, मङ्गल्या, खलु प्रभावत्या स्वप्नो दृष्टः, आरोग्यतुष्टि कल्याण यावत् मङ्गल्यकारकः खलु प्रभावत्या देव्या स्वप्नो दृष्टः, 'तएणं से बले कुल की सर्व प्रकार वृद्धि कारक, सुकोमल पाणिपाद-करचरणवाले, अहीनपरिपूर्ण पञ्चेन्द्रियशरीरवाले, चन्द्रमा के जैसे सौम्य आकारपाले, कान्त, प्रियदर्शनवाले एवं अच्छे रूपवाले, देवकुमार जैसी कान्तिवाले पुत्रको जन्म देगी ' से वि यणं दारए उम्मुक्कबालभावे जाय रज्जवई राजा भविस्सइ, अणगारो वा भावियप्पा' यह कुमार भी जब बाल्यकाल का परित्याग कर यावत्-यौवन अवस्थावाला होगा तब वह या तो राज्य का पति राजा होगा या भावितात्मा अनगार होगा 'तं ओराले णं देवाणुप्पिया ! पभावईए देवीए सुविणे दिढे, जाव आरोग्गतुदीहाउयकल्लाण जाव दिटुं' इस कारण हे देवाणुप्रिय! प्रभावती देवी ने उदार स्वप्न देखा है । यावत् कल्याणकारक, शिवरूप, धन्य, मंगलप्रद यह स्वप्न प्रभावती ने देखा है आरोग्य, तुष्टि, दीर्धायुष्य, कल्याणरूप मंगलकारक यह स्वप्न प्रभावती देवी ने देखा है। કુળના આધાર રૂપ હશે, કુળમાં પાદપ રૂપ (વૃક્ષની જેમ આશ્રય દાતા) અને કુળની દરેક રીતે વૃદ્ધિ કરનાર હશે તે સુકમળ કર અને ચરણવાળે હશે, પરિપૂર્ણ પાંચે ઈન્દ્રિયવાળ હશે–અંગોની ખેડ વિનાને હશે, ચન્દ્રમાના જેવી સૌમ્ય તેની આકૃતિ હશે, જે કાન્ત અને પ્રિયદર્શનવાળો તથા हमारे। वो २ शे. “से वि य णं दारए उम्मुक्कपालभावे जाव रज्जवह राजा भविस्सइ, अणगारो वा भावियप्पा" ते भा२ यारे माया१श्या પસાર કરીને યૌવનાવસ્થામાં આવશે, ત્યારે તે કાંતો રાજેનો માલિક (રાજા) यशे अथवा त वितात्मा अगार थशे. "तं ओरालेणं देवाणुप्पिया! पभावईए देवीए सुविणे दिठे, जाव आरोग्गतुदीहाउयकल्लोण जाव दि" त કારણે, હે દેવીનુપ્રિય! પ્રભાવતી દેવીએ જે સ્વમ દેખ્યું છે, તે ઉદાર
શ્રી ભગવતી સૂત્ર : ૯