Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
પર
भगवतीसूत्रे
-
आस्तरकेण-आस्तरविशेषेण, मृदुकमसरकेण-गोलाकारलघूपधानेन अवस्तृतम्आच्छादितं यत्तत्तथा, 'सेयवस्थपच्चुत्थुयं ' श्वेतवस्त्रप्रत्यवस्तृतम्-शुक्लपावरणपटाच्छादितम् , 'अंगसुहफासुयं, सुमउयं, पभावईए देवीए महासणं रयावेई' अङ्गसुखस्पर्शम् अगस्वः -शरीरसुखहेतुः स्पर्शो यस्य तत् , अङ्गसुखजनकस्पर्शयुक्तम् , मुमृदुकम्-अत्यन्तकोमलम् , भद्रासनं प्रभावत्यै देव्यै रचयति-सज्जयति ‘रयावेत्ता कोडुबियपुरिसे सहावेइ, सहावेत्ता एवं वयासी'-रचयित्वा-भद्रासनं प्रभावत्याः उपवेशनाथै सज्जयित्वा, कौटुम्बिापुरुषान्-आज्ञाकारिसेवकान् शब्दयति आहवयति, शब्दयित्वा-कौटुम्बिकपुरुषान् आहूय, एवं-वक्ष्यमाणप्रकारेणावादीत् खिप्पामेव मो देवाणुप्पिया! अझंग महानिमित्तमुत्तस्थधारए, विविहसत्थकुसले मुविणलक्खणपाढए सदावेह' भो देवानुप्रियाः! क्षिप्रमेव-शीघ्रातिशीघ्रमेव अष्टाङ्गमहानिमित्तसूत्रार्थधारकान-अष्टाङ्गम्-अष्टावयवम् यत् महानिमित्तम्था उसका नाम आस्तरक है तथा गोल आकार वाली जो छोटी तकिया होती है उस का नाम मसूरक है। 'सेयवस्थपच्चुत्युय, गादी के ऊपर जो वस्त्र बिछाया गया था वह बिलकुल सफेद था ' अंगसुहफा. सुयं, सुमउयं, पभावईए देवीए भद्दासणं रयावेह' इस भद्रासन का स्पर्श शरीर को सुखकारक था, क्यों कि यह अत्यन्त कोमल था, इस प्रकार के विशेषणों वाले भद्रासन प्रभावती देवी को बैठने के लिये बिछवाकर 'कोडुंबियपुरिसे सहावेइ' फिर उसने कौटुम्बिक पुरुषों को बुलाया- सद्दावित्ता एवंवयासी' बुलाकर ऐसा कहा- खिप्पामेव भो देवानुपिया ! अटुंगमहानिमित्तमुत्तत्वधारए, विविहसत्यकुसले, सविणलवणपाढए सद्दावेह' हे देवानुप्रियो ! तुम लोग शीघ्र ही રેલા હતાં તે ભદ્રાસન પર જે સુંદર વસ્ત્ર બિછાવવામાં આવ્યું હતું તેનું નામ આસ્તરક (ચાદર) આપવામાં આવેલ છે. વળી તેના પર ગોળ આકા
नी भ१२४ (नाना तटिया ) ५५ ॥ यदी ती. "सेयवत्थ पच्चुत्थुयं" ગાદિના ઉપર જે વસ્ત્ર બિછાવવામાં આવ્યું હતું તે બિલકુલ સફેદ હતું. " अगसुहफासुयं, पभावईए देवीए भहासण रयावेइ" . मद्रासनना २५श શરીરને સુખકારી હતા, કારણ કે તેના ઉપર અત્યંત કેમલ ગાદી બિછાવેલી हती. ॥ १२नुभद्रासन प्रमावती की माट गोवावीन तो " कोइंबियपरिसे सहावे" ताना माज्ञारी सेपाने मोसाव्या. “सहावित्ता एवं वयासी" मन तो तेमने या प्रमाणे बु.-"खिप्पामेव भो देवाणुप्पिया। अंग महानिमित्तमुत्तत्थधारए, विविहसत्थकुसले, सुविणलक्खणपढिए सहावेह"
શ્રી ભગવતી સૂત્ર : ૯