Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
५२६
भगवतीतो अत्यन्तवेगपूर्वकम् हस्तिनापुर नगरमाश्रित्य मध्यमध्येन-मध्यभागेन, यौव तेयां स्वप्नलक्षणपाठकानाम् गृहाणि आसन् , तत्रैव उपागच्छन्ति, 'उवागच्छित्ता ते सविणलक्खणपाढए सहावेति' उपागत्य तान् स्वप्नलक्षणपाठकान्-स्वप्नस्वरूप फलज्ञापकान् शब्दयन्ति, आवयन्ति, 'तएणं ते सुविणलक्खणपाडगा बलस्स रन्नो कोडुबियपुरिसेहिं सदाविया समाणा हट्टतुटु व्हाया कय जाव सरीरा' ततः खलु ते स्वप्नलक्षणपाठकाः बलस्य राज्ञः कौटुम्बिकपुरुषैः शब्दयिता:आहूताः, सन्तः, हृष्टतुष्टाः स्नाताः कृतयावत् बलि फर्माणः दत्तवायसाधन्नमासाः कृतकौतुकमङ्गलप्रायश्चित्ताः अल्पमहा_भरणालङ्कृतशरीराः 'सिद्धस्थगहरियालियाकयमंगलमुदाणा सरहिं सएहि गिहेहितो निग्गच्छंति' सिद्धार्थक-हरितालिकाकत.
और अत्यन्तवेगपूर्वक हस्तिनापुर नगर के बीचों बीच से होकर वहां पर गये कि जहां स्वप्नलक्षणपाठकों के घर थे। ' उवागच्छित्ता ते सुप्रिणलक्खणपाढए सहावेति' वहां जाकर उन्हों ने उन स्वप्नलक्षणपाठकों को बुलाया 'तएणं ते सुविणलक्षणपाढगा बलस्स रनो कोर्बुषियपुरिसेहिं सहाविया समाणा हट्ट तुह व्हाया कय जाव सरीरा' इसके बाद स्वप्न के फल को बताने वाले वे स्वप्नलक्षण पाठक बलराजा के कौटुम्चिक पुरुषों द्वारा बुलाये जाने पर बडे ही आनन्दित हुए और संतुष्ट हुए उसी समय उन्हों ने स्नान किया वायसादिकों काक आदि को अन्न देने रूप बलिकर्म किया, कौतुक, मंगल एवं प्रायश्चित्त किया, बहुमूल वाले थोडे से आभूषण पहिरे 'सिद्धत्थग हरिया. लिया कयमंगलमुद्धाणा सएहिं सरहिं गिहेहितो निग्गच्छति' નીકળીને તુરત જ ત્વરાપૂર્વક, ચપલતાપૂર્વક અને અત્યંત વેગપૂર્વક હસ્તિનાપુર નગરની વચ્ચે વચ્ચે થઈને, જ્યાં સ્વપ્નલક્ષણપાઠકોનાં ઘર હતાં, ત્યાં भावी पाया. “आगच्छित्ता ते सुविणलवणपाढए सहावें ति" न તેમણે તે વખ્તલક્ષણ પાઠકેને લાવ્યા –એટલે કે તેમણે તેમને રાજાની माशा ही समजावी. “ तएणं ते सुविणलक्खणपाढगा बलस्स रन्नो कोडंपि. यपुरिसेहिं सदाविया समाणा हव तुद्र बहाया कय जाव सरीरा" पोताना माज्ञा. કારી સેવક દ્વારા બલરાજાએ જેમને લાવ્યા હતા, એવાં તે સ્વનલક્ષણપાઠકે ઘણાજ હર્ષ અને સંતોષ પામ્યા. એજ સમયે તેમણે સ્નાન કર્યું. ત્યાર બાદ વાયસાદિને અન્ન દેવારૂપ બલિકમ તેમણે કર્યું. ત્યાર બાદ મશિના તિલક આદિ રૂપ કૌતુક મંગલ અને પ્રાયશ્ચિત્તની વિધિ પતાવીને તેમણે સુંદર વસ્ત્રો તથા બહુ જ મૂલ્યવાન અને વજનમાં હલકાં એવાં આભૂષણે प. “सिद्धत्थगहरियालिया, कयमंगल मुद्धाणा सरहिं सएहि गिहिती
શ્રી ભગવતી સૂત્ર : ૯