Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२८
भगवतीसूत्रे जयेन, विजयेन वर्द्धयन्ति । 'तएणं सुविणलक्षणपाढगा वलेणं रन्ना वंदिय पूइयसकारियसंमाणिया समाणा, पत्तेयं पत्तेयं पुजन्नत्थेसु भद्दासणेसु निसीयंति' ततः खलु स्वप्नलक्षणपाठकाः बलेन राज्ञा वन्दितपूजितसत्कारितसम्मानिताः सन्तः प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु-पूर्वकालादेव स्थापितेषु, भद्रासनेषु निषीदन्ति-उपविशन्ति 'तएणं से बले राया पभावई देविं जवणियंतरियं ठावेई ततः खलु स बलो राजा प्रभावती देवी यवनिकान्तरितां-यवनिकाभ्यन्तरे स्थापयति-उपवेशयति 'ठावेत्ता पुप्फफलपडिपुन्नहत्थे परेणं विणएणं ते सुविणलक्रवणपाढए एवं वयासो'-स्थापयित्वा-पुष्पफलपरिपूर्णहस्तः परेण-अतिशयेन विनयेन तान् स्वप्न लक्षणपाठकान् एवं-वक्ष्यमाणश्कारेण, अवादीत्-एव खलु देवाणुप्पिया। पमावती देवी, अञ्ज तंसि तारिसगसि वासघरंसि जाय सीह सुविणे पासित्ताणं पडिबुद्धा' हे देवानुप्रियाः ! एवं खलु निश्चयेन प्रभावती देवी, अघ तस्मिन 'तएणं सुविणलक्खणपाढगा चलेणं रन्ना वंदिय पूझ्यमकारिय संमा. णिया समाणा पत्तेयं पत्तेयं पुवन्नत्थेसु भद्दासणेसु निसीयंति' इसके बाद बलराजा ने उन्हें नमस्कार किया, उनका आदर किया उनका सत्कार किया, सन्मान किया, बाद में वे सब पहिले से रखे हुए उन भद्रासनों पर बैठ गये 'तएणं से बले राया पभावई देविं जवणियंतरिय ठावेइ' उनके बैठ जानेपर बलराजा ने प्रभावती देवी को परदा के भीतर बैठाया' ठावेत्ता पुष्फफलपडिपुन्नहत्थे-परेणंविणएणं ते सुविणलक्खणपाढए एवं वयासी' भीतर बैठाकर फिर घल राजा ने कि जिसका हाथ पुष्प और फलों से पूर्ण-भरा हुआ है बड़ी विनयपूर्वक स्वप्नलक्षणपाठकों से इस प्रकार कहा-पूछा-'एवं खलु देवाणुप्पिया! पभावई देवी अन्ज तंसि तारिसगंसि बासघरंसि जाव सीहं सुविणे णलक्षणपाढगा बलेणं रन्ना वंदिय पूइप सकारिय समाणिय समाणा पत्तेयं पत्तेयं पुवन्नत्येसु भहासणेसु निसीयंति" त्या२ मा RAM तमने नम२४२ ४ा, તેમને આદર કર્યો, તેમને સત્કાર કર્યો અને તેમનું સન્માન કર્યું ત્યાર मा ती मयां माथी aai मद्रासन। ५२ सी गया. " तएणं से बले राया पभावइं देवि जवणिय'तरिय ठावे" त्या२ मा ५२ प्रभावती राधीन पानी पाछ मेसायां. “ठावेत्ता पुष्फफलपडिपुन्नहत्थे, परेणं विणएणं ते सुविणलक्खणपाढए एवं वयाखी" समान पहानी पाना ભદ્રાસન પર બેસાડીને, ફલ અને ફૂલોથી જેના હાથ પરિપૂર્ણ હતા એવા તે બલરાજાએ ઘણાજ વિનયપૂર્વક તે સ્વપ્નલક્ષણપાઠકને આ પ્રમાણે કહ્યું" एवं खलु देवाणुप्पिया ! पभावइ देवी अज्ज तसि तारिसगंसि वासघरंसि जाव
શ્રી ભગવતી સૂત્ર: ૯