Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ०१० सू० ६ सुदर्शनचरितनिरूपणम् ५२७ मङ्गलमीन:-सिद्धार्थकाः-सर्षपाः हरितालिका-दुर्वा तत्स्वरूपाणि तैर्वा कृतानिस्थापितानि मङ्गलानि मुनि-मस्तके यै स्तेतथाविधाः, स्वकेभ्यो स्वकेभ्यो निजनिजेभ्यो गृहेभ्यो निर्गच्छन्ति, 'निग्गच्छित्ता हस्थिणापुर नगर मज्झं मज्झेणं जेणेष वलरस रन्नो भवणवरवडेंसए, तेणेव उवागच्छंति' स्वकेभ्यः स्वकेभ्यो गृहेभ्यो निर्गस्य हस्तिनापुर नगरमाश्रित्य मध्यमध्येन-मध्यभागेन, यत्रैव बलस्य राज्ञो भवनवरावतंसक:-उत्तमप्रासादः, आसीत् , तत्रैव उपागच्छन्ति, 'उबागच्छित्ता भवणवरवडे सगपडि दुवारंसि एगओ मिलंति' उपागत्य भवनवरावतसकपतिद्वारे एकतो मिलन्ति-एकत्री भवन्ति, 'एगओ मिलित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छंति' एकतो मिलित्वा-संधीभूय, यत्रैव बाह्या उपस्थापनशाला आसीद तत्रैव उपागच्छन्ति, 'उवागच्छित्ता करयल जाव बलरायं जएणं, विजएणं बद्धाउति' उपागत्य करतलेन यावत-मस्त के शिरसावर्तम् अञ्जलिं कृत्वा, बलं राजानं अपने २ मस्तकों के ऊपर उन्हों ने सिद्धार्थक-सरसों से और हरितालिका-दूर्वा शिर पर धारण किया और अपने २ घरों से बाहर निकले 'निग्गच्छित्ता हथिणापुरं नगर मझमज्ज्ञेणं जेणेव बलस्स रण्णो भवणवरवडेंसए तेणेव उवागच्छंति' बाहर निकलेकर वे हस्तिनापुर नगर के बीचों बीच से होकर जहाँ बल राजा का श्रेष्ठ राजमहल था वहां पर आये ' उवागच्छित्ता भवणवरवडेंसग पडि. दुवारंसि एगो मिलंति' वहां आकर वे सब के सब उसश्रेष्ठ राजमहल के दरवाजे पर एकत्रित हुए 'एगओ मिलित्ता जेणेव बाहिरिया उचट्ठाणसाला तेणेव उवागच्छंति' इकट्ठे होकर फिर वे जहां पर वाय उपस्थान शाला थी वहां पर आये 'उवागच्छित्ता करयल जाव चलं. रायं जएणं विजएणं बद्धावेंति' वहां आकर के उन्हों ने दोनों हाथ जोड़कर बलराजा को नमस्कार करते हुए जय विजय शब्दों से बचाया निग्च्छंति” त्या२ मा तमणे यात योताना भरत ५२ सरस १२ . તાલિકા (દ) વડે મંગલપચાર કર્યો, પછી તેઓ બલરાજાના ઉત્તમ મહેલ पासे भावी पच्या . “उवागच्छित्ता भवणवरवडेंसगपतिदुवारंसि एगओ मिलति" या भावीन त। मयां सनात उत्तम भनी ४२वात पासे लेगा यया. " एगओ मिलित्ता जेणेव बाहिरिया उवढाणसाला तेणेक उवागच्छंति" ॥ २/२ तसा शनी महारनी 6५स्थानमा माव्या. " उवागच्छित्ता करयल जाव बलं राय जएणं विजएण वद्धार्वेति" त्या मापान તેમણે બને હાથ જોડીને રાજાને નમસ્કાર કર્યો અને “તમારે જય હે, तमा वियो " मेवा शोथी तमा न पायो, “तएणं सवि.
શ્રી ભગવતી સૂત્ર : ૯