Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२२
भगवतीसूत्रे वाच्यः कृतो मालोपचारः येषु तानि, रचयति-सज्जयति 'रयावेत्ता अपणो अदरसामंते णाणामणिरयणमंडियं अहियपेच्छणिज्ज' रचयित्वा-भद्रासनानि स्थापयित्वा सज्जयित्वेत्यर्थः आत्मन:-स्वस्य अदूरसामन्ते-नातिदूरे नातिप्रत्यासन्ने, नानामणिरत्नमण्डिताम्-विविधमणिरत्नभूषिताम् , अत एव अधिकप्रेक्षणीयाम्-अत्यन्तदर्शनीयाम् , 'महग्धवरपट्टणुग्गयं, सण्हपट्टबहुभत्तिसयचित्तित्ताणं' महाघारपत्तंनोद्गताम्-महाC-बहुमूल्यका चासौ वरपत्तनोद्गताचेति, उत्तमनगरनिष्पादिता-श्रेष्ठवस्त्रोस्पत्तिस्थानसम्भवेत्यर्थः ताम्, अथवा-महार्धा चासौ वरपट्टनात्-प्रधानवेष्टनकात् उद्गता-निर्गता या सा ताम् , लक्ष्णपट्टबहुमक्तिशतचित्रितानाम् श्लक्ष्णपट्टः-चिक्कणसूत्रमयः बहुभक्तिशतचित्र:अनेकविच्छित्तिशतचित्रयुक्तः तान:-तानको यस्यां सा तथाविधाम, 'ईहामियउसमजावभत्तिचित्तं अभितरिय जवणिय अंछावेइ' ईहामृगऋषभ यावत्-नर-तुरग-मकर-विहग-व्याल-किन्नर-रुरु-शरम-चमर-कुञ्जर-वनलसरसों से जिन पर मङ्गलोपचार किया गया है स्थापितकरवाया 'रयावेत्ता अप्पणो अदूरसामते जाणामणिरयणमंडियं अहियपेच्छणिज्ज' स्थापित एवं सज्जित करवाकर फिर उसने अपने से न अधिक दूर और न अधिक पास ऐसे उचित स्थान पर अनेक मणियों एवं रत्नों से मण्डित बड़ा सुहावना लगनेवाला 'महग्यवरपट्टणुग्गय, सहपट्ट पहुभत्तिसपचित्तिताण' वेश बहुमूल्य वस्त्र का बना हुआ, उत्तम उत्तम वन जहां बनाये जाते हैं-ऐसे स्थान पर विशेष मूल्य देकर बनवाया हुआ, मूक्ष्म-बारीक सूत्र के सैकड़ों प्रकार की कारीगरीयुक्त विचित्र तानवाले 'ईहामिय उसभ जाव भत्तिचित्तं' ईहामृग एवं बैल के चित्रों से सुसज्जित 'अभितरिय जवणियं अंछावेह' ऐसे अन्दर के पड़दा को વસોથી આચ્છાદિત હતાં અને સિદ્ધાર્થક (સરસવ) વડે તેમના ઉપર મંગલે५॥२ ४२सहता. “रयावेत्ता अप्पणो अदूरसामंते णाणामणिरयणगंडिय अहिय पेच्छणिज्ज" त्या२ माह तो पातानाथी न मधिर ६२ मन मधि: पासे એવાં સ્થાને અનેક મણિઓ અને રત્નથી મંડિત, દેખાવમાં ઘણેજ સુંદર "महन्धवरपट्टणुग्गय, सहपट्टबहुभत्तिसयचित्तिताण" भतिशय भिती વણમાંથી બનાવેલે, જ્યાં ઉત્તમમાં ઉત્તમ વસ્ત્રો બને છે એવી જગ્યાએ વિશેષ મૂલ્ય આપીને ખાસ તૈયાર કરાવે, સૂકમ તારની દરાની) સેક प्रारनी भाभी रीगरीवाणी, “ईहामियउसभ जाव भत्तिचित्तं "हामृग, Aषा अनि यित्राथा समायभान, " अभितरिय अछावेइ" सेवा अह२ना पनि तेणे त्या तव्य. मही " यावत्" ५४थी “ न२, तु२१,
શ્રી ભગવતી સૂત્ર: ૯