Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू. ६ सुदर्शनचरितनिरूपणम् ५१७ अनुज्रहयति, ततः खलु सा प्रभावती देवी बलस्य राज्ञः अन्तिकम् एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टा करतल यावत्-एवम्-अबादीत्-एवमेतत् देवानुपियाः! यावत् तं स्वप्नं सम्यक् प्रतीच्छति, तं स्वप्नं सम्यक् प्रतीष्य बलेन राज्ञा अभ्यनुज्ञाता सती नानामणिरत्नभृतचित्र यावत् अभ्युत्तिष्ठति, अत्वरितमचपलं यावत् गत्या यत्रैव स्वकं भवनं तत्रैव उपागच्छति, तत्रैव उपागत्य स्वक भवनमनुमविष्टा ॥१६॥
टीका-ततः किम् ? इत्याह-'तएणं से' इत्यादि, 'तएणं से बले राया कोडुबियपुरिसे सहावेइ, सद्दावेत्ता, एवं वयामी'-ततः स बलो राजा कौटुम्बिकपुरुषान्-आज्ञाकारिजनान् , शब्दयति-आह्वयति, शब्दयित्वा-आहूय, एवंवक्ष्यमाणप्रकारेण अवादीत-'खिप्पामेव भो देवाणुप्पिया ! अज्ज सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्तसुइयसंमज्जिवलितं' भो देवानुप्रियाः! क्षिप्रमेव अद्य सविशेष-विशेषरीत्या वाह्यां-बहिर्भवाम् उपस्थानशालाम्-गन्धोदकसिक्तशुचिकसम्मानितोपलिप्ताम्-गन्धोदकेन सिक्ता, शुचिका-पवित्रिता, समार्जिताकचवरापनयनेन सशोधिता, उपलिप्ता गोमयादिना या सा तथाविधाम् , 'सुगंध. वरपंचवन्नपुफ्फोवयारकलियं, सुगन्धवरपञ्चवर्णपुष्पोपचारकलिताम्-सुगन्धेषु
'तएण' से बले राया' इत्यादि । टीकार्थ-तएणं से बले राया कोडुधियपुरिसे सदावेह, सद्दावेत्ता एवं वयासी, खिप्पामेव भोः देवाणुप्पिया! अज सविसेसंपाहिरियं उचट्ठाण सालं गंधोदयसित्तसुझ्यसंमजिओवलित्त सुगंधवरपंचवण्णपुप्फोवयारकलियं' इसके बाद उस पल राजा ने कौटुम्बिक-आज्ञाकारी पुरुषों को बुलाया-घुला कर के उनसे ऐसा कहा-हे देवानुप्रिय ! तुमलोग शीघ्र ही आज विशेषरीति से बाहर की उपस्थानशाला को गन्धोदक (सुगंधित जल से सिक्त करो,-सोंचो, कचरा वगैरह निकाल कर उसे साफ करो, गोबर आदि से लीप कर उसे स्वच्छ अच्छी करो. सुगंधो में उत्तम पांच वर्षों के पुष्पों की सजावट से उसे सजाओं ‘कालागुरुपबरकुंदरुक्क
"तएणं से बले राया कोडुंबियपुरिसे सहावेइ" त्या
साथ-" तएण से बले राया कोडुंबियपुरिसे सहावेइ, सहावेत्ता एवं षयासी खिप्पामेव, भो देवाणुप्पिया ! अज्ज सविसेसं बाहिरिय उवढाणसाल गंधोदयसित्तसुइयसमज्जिओवलितं सुगंधवरपंचवण्णपुप्फोवयारकलिय" यार બાદ બલ રાજાએ પોતાના કૌટુંબિક પુરુષને (આજ્ઞાકારી સેવકોને) લાવ્યા અને તેમને આ પ્રમાણે કહ્યું- હે દેવાનુપ્રિયો ? તમે બની શકે એટલી વરાથી. આજે બહારની ઉપસ્થાનશાલામાં (દીવાનખાનાને) વિશિષ્ટ પ્રકારે ગંધાદક ઈટા. તેમાંથી કચરા વગેરે કઢાવીને તેને વાળીઝૂડીને સાફ કરાવે, તેને છાણ આદિ વડે લીંપીગૂંપીને સુંદર બનાવે, ઉત્તમ સુગંધયુક્ત પાંચે વનાં
શ્રી ભગવતી સૂત્ર: ૯