Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१८
भगवतीसूत्रे
वराणि - श्रेष्ठानि पञ्चवर्णानिच यानि पुष्पाणि तेषामुपचारेण-रचनया विन्यासेनेत्यर्थः कलितां - युक्ताम्, 'कालागुरुपचर कुंदरुक्क जाव गंधवहिभूयं करेह य करावेहय' कालागुरुमवरकुन्दरुष्क यावत् - तुरुक्क धूपमघमघायमानगन्धोद्भूताभि रामाम्, सुगन्धवरगन्धिताम् गन्धवर्तिभूताम् सौरभ्याविशयाद गन्धद्रव्यगुटिका कल्पाम्, कुरुत च, कारयत च, 'करेत्ता, करावेत्ता, सीहासणं रएह, रयावेता ममेतं जात्र पञ्चभिणह' पूर्वोक्तस्वरूपाम् उपस्थापनशालाम् कृत्वा, कारयित्वा, सिंहासनं रचयत - उपस्थापयत, रचयित्वा - उपस्थाप्य मम एतां - पूर्वोक्तां यावत्आज्ञप्तिम् - आज्ञाम् प्रत्यर्पयत, ममाऽऽज्ञानुसारं कार्यं विधाय आज्ञां परावर्तयत, 'तरणं ते कोड बिय जाव पडिसृणेत्ता खियामेव सविसेसं बाहिरिय जवद्वाणसाल जाव - पञ्चभिति ततः खलु ते कौटुम्बिक यावत् पुरुषाः एतां - पूर्वोक्ताम् आज्ञप्तिकाम् - आज्ञां प्रतिश्रुत्य, क्षिप्रमेव सविशेषम् - विशेषरीत्या बाह्यां बहिः स्थिताम् जाव गंधवहिभूयं करेह य, कारवेह य' कालागुरु, पवरकुन्दरुष्क यावत् तुरुष्क इनकी धूप से महकती हुई गन्ध से सुन्दर करो, सौरभ्यातिशय से उसे गंधद्रव्य की एक गोली जैसी बनाओ एवं बनबाओ 'सीहासणं रएह' एक सिंहासन वहां विछाओ, 'रयावेत्ता ममेस जाव पच्चपिणह ' बिछाकर फिर हमें " मेरी इच्छानुसार सब काम बन गया है " इसकी खबर दो 'तएण ते कोडुंबिय जाव पडिसुणेत्ता खिप्पामेव सविसेसं बाहिरियं उबट्ठाणसाल जाव पच्चपिर्णति' इस प्रकार से बल राजा के द्वारा कहे गये वचनों को सुनकर वे कौटुम्बिक वहां से शीघ्र ही बाहर की उपस्थान शाला में आये और उसे विशेष रूप से कहे अनुसार गंधजल से सिक्त कर दिया, कूडा कचरा वगैरह दूर कर પુષ્પાથી તેની સજાવટ કરાવે, काला गुरुपवरकुंन्दरुक जाव गंधवट्टिय करेह य, कारवेह य" अगा अगरु, उत्तम उद्रूप, सोमान यहि धूप व તેને એવા તેા સુગંધયુક્ત અનાવા કે જાણે કે તે તેના મઘમઘાટથી સુગધની गुटिए भेवा जनी लय या प्रभारी अशवीने "सीहासणं रएह ” त्यां खे सिद्धासन गोडवा. “रयावेत्ता ममेत्तं जाव पच्चपिणह" सिंहासन गोठवीने " भारी आज्ञानुसार अधी तैयारी थह गयानी अमर भने पाया. "तएण ने कोटुंबिय जात्र पडिसुणेता खिप्पामेव सविसेस' बाहिरिय उवद्वाणखाल जाव परबपिणंति" जवरालनी भी प्रहारनी भाज्ञा सांलजीने ते खाज्ञाभरी सेवा તુરત જ ખહારની ઉપસ્થાનશાલામાં આવ્યા, તેમણે તે ઉપસ્થાનશાલામાં વિશેષરૂપે સુગધયુક્ત જળ છાંટયું, કચરા વગે૨ે સાફ્ કર્યો અને છાણુ આદિ
64
શ્રી ભગવતી સૂત્ર : ૯