Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
---
प्रमेषन्द्रिका टीका श० ११ उ० ११ सू० ६ सुदर्शनचरितनिरूपणम् ५१९ उपस्थानशालाम् यावत्-गन्धोदकसिक्तशुचिकसंमार्जितोपलिप्ताम् , सुगन्धवरपश्चवर्णपुष्पोचारकलिताम् , कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोख़्ता मिरामाम् , सुगन्धवरगन्धिताम् , गन्धवर्तिभूतां कृत्वा, कारयित्वा च बलस्य राज्ञः पूर्वोक्ताम् आज्ञप्तिकाम् प्रत्यर्पयन्ति, 'तएणं से बले राया पच्चूसकालसमयंसि सयणिज्जाभो अब्भुटेइ, अब्भुट्टेचा, पायपीढाओ पच्चोरुहइ' ततः खलु स बलो राजा प्रत्यूषकालसमये प्रातःकाले शयनीयात्-शय्यातः अभ्युत्तिष्ठति, अभ्युत्थाय, पादपीठात् लघुचतुष्का , प्रत्यवरोहति-प्रत्यवतरति, पच्चोरुहित्ता, जेणेव अट्टणसाला, तेणेव उवागच्छइ, अट्टणसालं अणुपविसइ' पादपीठात प्रत्यवरुह्य-अवतीर्य, यत्रैव अट्टनशाला-व्यायामशाला आसीत् तत्रैव उपागच्छति, उपागस्य अट्टनशालाम्-व्या: यामशालाम् अनुप्रविशति, 'जहा उबवाइए, तहेव अट्टणसाला तहेव मज्जणघरे स्वच्छ किया और गोथर से लीपकर शुद्ध किया फिर कालागुरु, उत्तम कुन्दुरुष्क, तुरुष्ककी धूपसे उसे महकती हुई बनाई, उसमें से निकलती हुई गंध से वह ऐसी जचने लगी कि मानों यह उपस्थानशाला एक गंधद्रव्य की सुगंधित गोली है। फिर बलराजा के पास 'आप की आज्ञा के अनुसार सब कार्य हो चुका है" ऐसी खबर भेज दी 'तएणं से वले राया पच्चूसकालसमयसि सयणिज्जाओ अब्भुढेह, अन्मुढेत्ता पायपीढाओ पच्चोरुहा' इसके बाद वे राजा प्रातः काल होने पर अपनी शय्या से ऊठे और पादपीठपर पैर रखकर उससे नीचे उतरे 'पच्चोरुहिता जेणेव अट्ठणसाला तेणेव उवागच्छइ' नीचे उतर कर वे जहां व्यायाम शाला थी वहां पर गये वहां जाकर वे उसमें प्रविष्ट हुए 'जहा उपवाइए तहेव अट्ठणसाला तहेव मज्जणघरे जाव ससिव्व વડે લીપીપીને તેને શુદ્ધ કરી ત્યાર બાદ કાલા અગરુ, ઉત્તમ કંદ્રપ અને લોબાન આદિ ધૂપથી તેને એવી મઘમઘતી કરી દીધી કે તેમાંથી નીકળતી મહેકને લીધે તે ઉપસ્થાનશાલા સુગંધિત દ્રવ્યની એક ગુટિકા જેવી બની ગઈ. ત્યાર બાદ તેઓએ બલરાજાની પાસે આવીને તેમને કહ્યું-“હે રાજન! मापनी माज्ञानुसा२ मधी तैयारी ४ छ. “तपणं से बले राया पच्चूसकालसमयंसि सयणिज्जाओ अदभुटेइ, अब्भुटेत्ता पायपीढाओ पच्चोरुहा" त्यार બાદ પ્રાત:કાળ થતાં તે રાજા પોતાની શય્યા પરથી ઉઠયા. ઉઠીને પાદપીઠ પર (પગ મૂકવાના બાજોઠ પર) પગ મૂકીને પોતાના પલંગ પરથી નીચે
तया. " पचोरुहिता जेणेव अढणसाला तेणेव उवागच्छइ" त्या२ मा न्या પિતાની વ્યાયામશાળા હતી, તે તરફ ગયે. ત્યાં જઈને તેણે તે વ્યાયામશાजाभा प्रवेश या. “जहा उववाइए तहेव अट्ठणसाला तहेव मज्जणपरे जाय
શ્રી ભગવતી સૂત્ર: ૯