Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०८
भगवतीसूत्र देवाणुप्पियाः! से जहेयं तुज्झे वदह तिकट्टतं मुविणं सम्म पडिच्छाइ' हे देवानुप्रियाः ! इच्छितप्रतीच्छितमेतत् सर्वथा हृदयेन अभिलषितम् इष्टं प्रतीष्टं-स्वीकृतमेतत्-पुत्रप्राप्तिविषयकस्वप्नदर्शनम् , तत् यथैतत् यूयं वदथ-प्रतिपादयथ, इति कृत्वा-विवार्य, तं स्वप्नं सम्यक्तया प्रतीच्छति-स्वीकरोति 'पडिच्छिन्ना बलेणं रण्णा अब्भणुन्नाया समाणी णाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्मुढेइ, अब्भुढेत्ता' प्रतीष्य तं स्वप्नं सम्यक् स्वीकृत्य बलेन राज्ञा अभ्यनुज्ञाना-आज्ञप्ता सती नानामणिरत्नमक्तिचित्रात्-अनेकमणिरत्नरचनापरिपूर्णचित्रयुक्तात् भद्रासनात्-श्रेष्ठासनात् , अभ्युत्तिष्ठति, अभ्युत्थाय 'अतुरियमचवल जाव गईए, जेणेव सए सयणिज्जे तेणेव उवागच्छइ' अत्वरितम् , अवपलम् शरीरमनश्चापल्परहितं यथास्यात्तथा, यावत्-असंभ्रान्तया अविलम्बितया राजहंससदृश्या पडिच्छियमेयं देवाणुप्पिया-से जहेयं तुझे बदह तिकटु तं सुविणं सम्म पडिच्छह ' हे देवानुप्रिय ! यह पुत्रप्राप्ति विषयक स्वप्नदर्शन मुझे हृदय से सर्वथा अभिलषित है, इष्ट है, प्रतीष्ट हैं, स्वीकृत है, जैसा
आपने कहा है वह वैसा ही है ! इस प्रकार कह कर उसने उस स्वप्न के फल को स्वीकार कर लिया पडिच्छित्ता यलेणं रण्णा अब्भणुमाया समाणी णाणामणिरयणभत्तिचित्ताओ भदासणाआ अन्भुटेइ अब्भुहेत्ता', स्वप्न के फल को स्वीकार करके वह प्रभावती रानी बल राजा से आज्ञप्त हुई उस नानामणिरत्नों की रचना से परिपूर्ण चित्रों से युक्त भद्रासन से उठी, उठकर वह 'अतुरियमचवल जाव गईए, जेणेव सए सयणिज्जे, तेणेव उवागच्छह अत्वरित, अचपल-शारीरिक मानसिक चपलता रहित ऐसी हंसगति जैसी गति से विना विलम्ब किये, " इच्छ्यिपडिच्छियमेयं देवाणुप्पिया ! मे जहेयं तुझे वदह त्ति कटु त सुविण सम्म पडिच्छइ” हे देवानुप्रिय ! मा पुत्राति विषय २१नशन भा२ અંત:કરણની ઈચ્છાને અનુરૂપ છે, ઈષ્ટ છે, અત્યન્ત ઈષ્ટ છે અને સ્વીકાર્ય છે. આપે તે રવપ્ન વિષે જે કહ્યું તે યથાર્થ જ છે આ પ્રમાણે કહીને તેણે मस द्वा२। अथित ते सनसनो स्वी४॥२ . “ पडिच्छित्ता बलेण रण्णा अब्भगुन्नाया समाणो णाण मणिरयणभत्तिचित्ताओ भहासणाओ अन्भुढेइ, अब्भुठेत्ता" त्या२ मा पाताना पती मनी याज्ञा न त विविध भागરત્નોથી યુક્ત અને ચિત્રોથી અલંકૃત એવા તે સુખાસન પરથી ઊભી થઈ. ત્યાંથી हीने “ अतुरियमचवल जाव गईए, जेणेव सए सयणिज्जे, तेणेव उवागच्छा" ત્વરારહિત, ચાલતા ૨હિત, અને હંસના સમાન ગતિથી, વિલંબ કર્યા વિના, असश्रान्त३५ या पोतानी शल्या ती. त्यां मावी. “ उबागच्छित्ता,
શ્રી ભગવતી સૂત્ર: ૯