Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू० ५ सुदर्शनचरितनिरूपणम् ५०७ खलु सा प्रमावती देवी बलस्य राज्ञः-अन्तिके एतमर्थ-पूर्वोक्तार्थ श्रुत्वा, निशम्यहदि अपचार्य, हष्टनुष्टा करतलं यावत् मस्तके शिरसावर्तम् अञ्जलिं कृत्वा एवंयक्ष्यमाणकारेण अयादीत्-'एवमेयं देवाणुप्पिया! तहमेयं देवाणुप्पिया! अयितहमेयं देवाणुपिया!' हे देवानुप्रियाः! एवमेतत् , हे देवानुप्रियाः! त्येनत्-यथा अवता कथितं हे देवानुपियाः! अवितथमेतत्-सत्यमेतत् , असंदिद्धमेयं देवाणुप्पिया! इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणुप्पिया!' हे देवानुपिया: । असंदिग्धं-निश्चितमेतत् पुत्रलाभविषयकं भवत्कथनम् , हे देवानुः मिया:! इच्छितमेतत् अभिलषितं पुत्रलाभरूपं वस्तु, हे देवानुप्रिया! प्रतीष्टमेतत् विशेषरूपेण वाछितम् हृदयेन स्वीकृतमेतत् कथनम् 'इच्छियपडिच्छियमेयं एवं पयासी' इसके बाद उस प्रभावती देवी ने बल राजा के मुख से जब इस प्रकार की पात सुनी-तब वह उस बात का विचार करके बहुत अधिक हर्षित हुई संतुष्ट चित्त हुई उसी समय उसने दोनों हाथ जोड़कर राजा को नमस्कार किया और फिर वह इस प्रकार से कहने लगी- एवमेयं देवाणुप्पिया! तहमेयं देवाणुप्पिया! अवितहमेयं देवाणुप्पिया!" हे देवानुप्रिय ! जैसा आपने यह कहा है वह वैसा ही है। हे देवानुमिय ! यह सत्य है ! 'असंदिद्धमेयं देवाणुप्पिया! इच्छियमेयं देवाणुप्पिया! पडिच्छियमेयं देवाणुप्पिया ! हे देवानुप्रिय ! यह पुत्रलाभ विषयक आपका कथन असंदिग्ध-संदेहरहित निश्चित है यह पुत्रलाभरूप वस्तु मुझे अभिलषित है। हे देवानुप्रिय ! यह पुत्रलाभ रूप वस्तु मुझे विशेष रूप से वांछितहै-हृदय से स्वीकृत है ! 'इच्छिय. ભુખે સ્વપ્નના ફલ વિશેની આ પ્રકારની વાત સાંભળીને અને તેને હૃદયમાં ધારણ કરીને પ્રભાવતી રાણીને ઘણે જ હર્ષ અને સંતોષ થયે. તેનું હૃદય આનંદથી નાચી ઉઠયું. તેણે બને હાથ જોડીને રાજાને નમસ્કાર કર્યા અને નમસ્કાર કરીને આ પ્રમાણે કહ્યું–
"एवमेय देवाणुप्पिया! तहमेय' देवाणुपिया ! अवितहमेय देवाणुप्पिया। હે દેવાનુપ્રિય! આપની વાત ખરી છે હે દેવાનુપ્રિય! આપના કહેવા મુજબ જ સ્વપ્નનું ફલ પ્રાપ્ત થશે. હે દેવાનુપ્રિય ! આપે આ સ્વપ્ન વિષે જે નિર્ણય ध्ये छत सय सत्य " छे. " असंदिद्धमेयं देवाणुप्पिया ! इच्छिय मेयं देवाणुप्पिया! पडिच्छियमेयं देवाणुप्पिया! ३ वानुप्रिय ! मा पुत्रमास विषय આપનું કથન અસંદિગ્ધ (નિશ્ચિત-સંદેહરહિત) છે. આ પુત્રલાભ રૂપ વસ્તુ મને અભિલર્જિત (મારી અભિલાષાને અનુરૂ૫) છે. હે દેવાનુપ્રિય! આ પત્રલાલ રૂપ વસ્તુ મને ઘણું જ રુચિકર છે–ખરા અંતઃકરણપૂર્વક સ્વીકાર્ય છે,
શ્રી ભગવતી સૂત્ર : ૯