Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे का खलु भदन्त ! देवी महर्द्धि कस्य देवस्य मध्यमध्येन ? एवम् एषोऽपि तृतीयो दण्डको भणितव्यः, यावत् महद्धि का वैमानिकी अल्पर्द्धि कस्य वैमानिकस्य मध्यमध्येन व्यतिव्रजेत् ? हन्त, व्यतिव्रजेत् , अल्पद्धि का खलु भदन्त ! देवी महर्द्धिकाया देव्या मध्यमध्येन व्यतिव्रजेत् ? नायमर्थः समर्थः । एवं समर्द्धि का देवी समर्द्धि काया देव्याः, तथैव । महर्द्धि काऽपि देवी अल्पद्धि काया देव्यास्तथैव । एवम् एकैकस्मिन् त्रयस्त्रयः आलापकाः भणितव्याः, यावत् महर्दि का खलु भदन्त ! वैमानिकी अल्पर्धि काया वैमानिक्याः मध्यमध्येन व्यतिव्रजेत् ? हन्त, व्यतिव्रजेत् । सा भदन्त ! किं विमोह्य प्रभुः, तथैव यावत् पूर्व वा व्यतिव्रज्य, पश्चात् विमोहयेत्, एते चत्वारो दण्डकाः ॥ मू० १ ॥
टीका-द्वितीयोदेशकान्ते देवत्वमुक्तम्-अथ तृतीयोद्देशके देवप्ररूपणाममिधातुमाह-' रायगिहे ' इत्यादि, 'रायगिहे जाव एवं वयासी'-राजगृहे यावत् नगरे स्वामी समवमृतः, धर्मोपदेशं श्रोतुं पर्षद् निर्गच्छति, धर्मोपदेशं श्रुत्वा प्रतिगता पर्षत् । ततः शुश्रूषमाणो नमस्यन् विनयेन प्राञ्जलिपुटः पर्युपासीनः गौतमो भगवन्तम् एवं वक्ष्यमाणरीत्या अवादीत्-'आइड्रिए णं भंते ! देवे जाव चत्तारि
देवस्वरूपवक्तव्यता'रायगिहे जाव एवं वयासी' इत्यादि। टीकार्थ-दितीय उद्देशक के अन्तमें देवत्व कहा गया है। सो अब इस तृतीय उद्देशकमें सूत्रकार उसी देवत्वकी प्ररूपणा कर रहे हैं'रायगिहे जाव एवं वयासी' यहां यावत् शब्दसे इस प्रकार पाठ ग्रहण किया गया है-राजगृह नगरमें महावीर स्वामी पधारे. धर्मोपदेश सुन नेके लिये नगर से परिषद उनके पास आई और धर्मोपदेश सुनकर फिर वह वापिस चली गई। बादमें प्रश्न पूछनेकी इच्छासे युक्त हुए गौतम ने विनयके साथ दोनों हाथ जोड़कर प्रभु से इस प्रकार पूछा
દેવ સ્વરૂપ વકતવ્યતા " रायगिहे जाव एवं वयासी" या
ટકાર્થ–બીજા ઉદેશાને અને દેવત્વને ઉલ્લેખ થયે છે. તે સંબંધને અનુલક્ષીને આ ત્રીજા ઉદ્દેશામાં સૂત્રકારે એ દેવત્વની પ્રરૂપણ કરી છે
"रायगिहे जाव एवं वयासी" मी " जाव (यावत्)" ५४थी PAL પ્રકારને પાઠ ગ્રહણ કરાવે છે-રાજગૃહ નગરમાં મહાવીર સ્વામી પધાર્યા. તેમના ધર્મોપદેશ સાભળવાને માટે નાગરિકની પરિષદ નીકળી મહાવીર પ્રભુને વંદણા નમસ્કાર કરીને તથા તેમને ધર્મોપદેશ સાંભળીને પરિષદ પાછી ફરી. ત્યાર બાદ પ્રશ્ન પૂછવાની ઈચ્છાવાળા ગોતમ સ્વામીએ વિનયપૂર્વક બને હાથ
શ્રી ભગવતી સૂત્ર : ૯