Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११३० १० सू० ३ लोकालोकपरिमाणनिरूपणम् ४४१ फारचारुवेषा शृङ्गारस्य आकारेण चारुर्वेषो यस्याः सा तथाविधा, यावत्-संगतगतहसितभणितस्थितविलाससलीलसंलापनिपुणयुक्तोपचारकलिता रणस्थानेनृत्यशालायाम् , जनशताकुले-शतजनव्याप्ते, जनशतसहस्राकुले-लक्षजनव्याप्ते द्वात्रिंशदविधस्य नाटयस्य अन्यतरम्-एकतरम् नाटयविधि-नृत्यादिकलाम् उपदशयेत् अभिनयेत् , 'से नूर्ण गोयमा ! ते पेच्छगा तं नट्टियं अणिमिसाए दिट्ठीए सचओ समंता समभिलोएंति ?' हे गौतम ! तत्-अथ, नूनं-निश्चितं ते प्रेक्षकाःदर्शकाः नर्तकीम् अनिमेषया-पक्ष्मपातरहितया, दृष्टया सर्वतः समन्तात् समभिलोकयन्ति-पश्यन्ति नु? गौतमः स्वीकरोति-हंता, समभिलोएंति' हे भदन्त ! हन्त-सत्यम् ते प्रेक्षकाः सर्वथा तां नर्तकीम् अनिमेपया दृष्टया समभिलोकय. नहस्स अन्नयरं नट्टविहिं उवदंसे ज्जा' देखो-जैसे कोई एक नर्तकी हो
और वह शृङ्गार के आकार से सुन्दर वेषवाली हो, यावत्-संगतगत, हसित, भणित, स्थित, विलास में एवं संगीत संलाप में निपुण हो तथा युक्तोपचार से कलित हो वह रंगशाला में-नृत्यशाला में आकर जो कि पहिले से ही सैकडों मनुष्यों से, एक लाख जनों से खचाखच भर गयी हो, नृत्य करने के लिये उपस्थित हो जावे और ३२ प्रकार की नाटयविधि में से किसी एक नाटयविधि का प्रदर्शन करने लगे (से नूण गोयमा! ते पेच्छगा तं नट्टियं अणिमिसाए दिट्टीए सव्वओ समंता-समभिलोएंति' तो गौतम!वे प्रेक्षक जन-दर्शकगण उस नर्तकी की ओर अनिमिष. निमेष रहित दृष्टि से चारों ओर से देखते हैं न ? उत्तर में गौतम कहते हैं, 'हंता समभिलोएंति' हां, भदन्त ! लोग उसे सब तरफ से देखते हैं!
ધારે કે કઈ એક નકી છે. તે શૃંગારના આકાર જેવી છે (અનેક સુંદર આભૂષણાદિને લીધે શૃંગારની જ મૂર્તિ જેવી શોભે છે) , તેણે સુંદર વેષ परिधान ध्य छ, २ सात, इसितयत, स्थित, विकासमा सने सभी. તમાં તથા સંલાપમાં નિપુણ છે, એવી ઉપર્યુક્ત ગુણાથી સંપન્ન તે નતિકા ૨ગશાળામાં કે જે ખીચખીચ ભરાઈ ગઈ છે, ત્યાં આવીને નૃત્ય કરે છે અને ૩૨ પ્રકારની નાટ્યવિધિમાંથી એક નાટયવિધિની રજુઆત કરે છે. (से नूण गोयमा ! ते पेच्छगा त नट्टिय' अणिमिसाए दिट्ठीए साओ समंता समभिलोएंति?" ते 8 गौतम ! ते २१मा मेठेत ते प्रेक्ष। व्यारे તરફથી તેની સામે અનિમિષ નજરે જોઈ રહે છે કે નહીં?
गौतम स्वाभाना उत्तर-“हता! समभिलोएति” , मापन ! લોકે તેની સામે બધી દિશામાંથી અનિમિષ નજરે જોઈ રહે છે.
શ્રી ભગવતી સૂત્ર: ૯