Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४५४
भगवतीस्त्रे लंकारविभूसिए साओ गिहाओ पडिनिक्खमई' ततः खलु स सुदर्शनो नाम श्रेष्ठी अस्याः कथायाः भगवदागमनरूपायाः लब्धार्थः ज्ञातार्थः सन , हृष्टतुष्टः-हर्षतोषयुक्तः, स्नातः कृतस्नानः यावत्-पायश्चित इति कृतवत् बलिकर्मकतकौत कमङ्गलप्रायश्चितः सर्वालङ्कारविभूषितः स्वस्मात् गृहात् प्रतिनिष्क्राम्यति-निर्गच्छति, 'पडिनिक्खमित्ता सकोरेटमल्लदामेणं छत्तेण धरिज्जमाणेण पायविहारचारेण महया पुरिसवग्गुरापरिक्खित्ते वाणियगामं नयर मज्झं मज्झेण निग्गच्छ।' प्रतिनिष्क्रम्य-स्वगृहात् निर्गत्य सकोरण्टमाल्यदाम्ना-कोरण्टनामकपुष्पविशेषमाल्यदामसहितेन, छत्रेण, ध्रियमाणेन मस्तकोपरि उह्यमानेन पादविहारचारेणपद्या विहारं कुर्वन् , महत्या पुरुषवागुरया-महत्पुरुषसमूहेन परिक्षिप्त:परिवेष्टितः, वाणिजयामनगरस्य मध्यमध्येन-मध्यभागेन, निर्गच्छति, 'निग्गच्छित्ता जेणेव दूइपलासए चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छई' कय जाव पायच्छित्ते, सव्वालंकारविभूसिए साओ गिहाओ पडिनिक्ख. मह' जब सुदर्शन को प्रभु के पधारने का समाचार ज्ञात हुआ-तब वह आनन्द युक्त बन गया और अधिक संतुष्टचित्त होकर उसने बाद में स्नान किया, वायसादि पक्षियों के लिये अन्नादि का भाग देने रूप बलिकम किया, कौतुक, मंगल प्रायश्चित्त किये, बाद में समस्त अलङ्कारों से विभूषित होकर वह अपने घर से निकला ‘पडिनिक्खमित्ता सको. रेटमल्लदामेण छत्तेग धरिजमाणेण पायविहारचारेण महया पुरिस. घरगुरापरिक्खित्ते वाणियगामं नयरं मज्झमज्झेण निगच्छइ' निक लकर वह पैदल ही बड़े २ पुरुषों के समूह से युक्त हुआ उस वाणिज. ग्राम नगर के बीचों बीच से होकर चला उस समय उसके मस्तक पर हटतटे पाए कय जीव पायच्छित्ते, सव्वालंकारविभूसिए साओ गिहाओ पडिनिक्खमइ” न्यारे सुशान शहने मडावीर प्रभुना मागमानना समाया भन्या, ત્યારે તેના આનંદ અને સંતોષને પાર ન રહ્યો. તેનું દિલ આનંદથી નાચી ઉઠયું. તેણે સ્નાન કર્યું, કાગડાદિને માટે અન્નને ભાગ અલગ કરવા રૂ૫ ખલિકમ કર્ય", કૌતુક, મંગલ પ્રાયશ્ચિત્ત આદિ વિધિ પતાવી. ત્યાર બાદ સમસ્ત અલંકારોથી વિભૂષિત થઈને તે મહાવીર પ્રભુના દર્શનાર્થે પિતાના रथी नाय.. "पडिनिखमित्ता सकोरेंटमल्लदामेण छत्तेण धरिज्जमाणेण पायविहारचारेण महया पुरिसवरगुरा परिक्खि ते वाणियगाम नयर मझं मझेण निग्गच्छह" १५ तेना भरत ५२ ३२८ पु०पानी भासामाथी युद्धत छत्र શોભી રહ્યું હતું. ઘણા મોટા મોટા પુરુષના સમૂહની સાથે, પગપાળા તે
શ્રી ભગવતી સૂત્ર : ૯