Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०२
भगवती सूत्रे
,
प्रभाव देवीम् ताभिः पूर्वोक्ताभिः इष्टाभिः कान्तामिः -- कमनीयाभिः यावत्प्रियाभिः, मनोज्ञाभिः, मनोऽमाभिः उदाराभिः कल्याणाभिः शिवाभिः, धन्याभिः मङ्गल्याभिः सश्रीकाभिः मितमधुरमञ्जुलाभिः गीर्भिः संलपन् संलपन् - पुनः पुनर्व्याहरन्, एवम् वक्ष्यमाणप्रकारेण अबादीद - 'ओरालेणं तुमे देवी ! सुविणे दिवे' हे देवि ! उदारः खलु त्वया स्वप्नो दृष्टः, 'कल्लाणे णं तुमे जात्र सस्सिरीर णं तुमे देवी! सुविणे दिट्ठे' हे देवि ! कल्याणः खलु स्वया यावत् - शिवो, धन्यः, मङ्गल्यः, सश्रीकः- श्रियायुक्तः खलु त्वया रानो दृष्टः, 'आरोग्गतुट्टि दीहा उकल्लाणमंगल्लकारणं तुभे देवी! सुविणे दिड' हे देवि ! आरोग्य - तृष्टि-दीर्घायुष्य-कल्याण मंगल्यकारकः खलु त्वया स्वप्नो दृष्टः, अत्र कल्याणपदेन अर्थप्राप्तिः, मङ्गलपदेन च अनर्थमतिधातो ग्राह्यः, 'अत्थलाभो देवाशुप्पिए ! भोगलाभो देवाणुप्पिए । पुत्तलाभ देवाणुप्पिए । रज्जलामो देवाणुपिए! ' वयासी ' फल निश्चय करने के बाद फिर उसने इन इष्ट, कान्त यावत् मंगलकारक सश्रीक, मिल, मधुर एवं मंजुल शब्दों से बारं पार स्वप्न की प्रशंसा करते हुए इस प्रकार कहा-' ओरालेणं तुमे देवी! सुविणे दिट्ठे, ' हे देवी! तुमने जो स्वप्न देखा है वह बड़ा उदार -प्रधान है 'कल्लाणे णं तुम देवी सुषिणे दिट्ठे, जाव सस्सिरीएणं तुमे देवी ! सुविणे दिवे' हे देवी! बहुत ही अधिक कल्याण कारक स्वप्न तुमने देखा है, यावत् शिव, धन्य, मंगलरूप एवं सश्रीक- शोभाजनक स्वप्न है ' आरोग्गतुहिदी हाउ कल्याण मंगललकारएणं तुमे देवो सुविणे दि हे देवि ! आरोग्य देने वाला तुष्टि देने वाला, दीर्घायुष्य देने वाला, अर्थ प्राप्ति कराने वाला और अनर्थ का विध्वंस करने वाला वह स्वप्न तुमने देखा है ' अस्थलाभो देवाणुप्पिए, भोगलाभों देवाणुम्पिए
"
"
શ્રી ભગવતી સૂત્ર : ૯
,
,
S
ईष्ट, अन्त, प्रिय, मनोज्ञ, भनाभ, मंगलारी, सश्रीउ, भित, मधुर भने મંજુલ શબ્દોના ઉચ્ચારણુ દ્વારા તે સ્વપ્નની વારંવાર પ્રશંસા કરતાં કરતાં प्रभावती राहीने या प्रभा - " ओरालेण तुमे देवी ! सुविणे दिट्ठे " डे हेवी ! तमे के स्वप्न ले छे ते धायें हार (उत्तम) ४. " कल्लाणे णं तुम देवी सुविणे दि े, जाव सस्सिरीपणं तुमे देवी सुविणे दिट्ठे " हे देवी! तभे ઘણું જ કલ્યાણકારી સ્વપ્ન જોયું છે. હે દેવી ! તમે શિવ, ધન્ય, મગલરૂપ અને
श्री (शोभायुक्त) स्वप्न ज्यु छे. "आरोग्यद्विदी हाउ कल्याण मंगल कारणं तुमे देवी ! सुविणे दिट्ठे ” हे देवा । तमे आरोग्यहाय, तुष्टिहाय (तृप्तिहाय५), દીર્ષાયુષ્યદાયક, અપ્રાપ્તિ કરાવનાર અને અનના વિઘ્નસ (નાશ) કરનાર स्वप्न श्रेयुं छे. " अत्थलाभो देवाणुप्पिए ! भोगलामो देवाणुनिए !, पुत्त लाभो