Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ ३० ११ सू०४ सुदर्शनचरितनिरूपणम् ५०१ नीपसुरभिकुसुममिव-अविच्छिन्नवर्षाधारापातेन प्रफुल्लितकदम्बसुगन्धिपुष्पमिव चञ्चुमालयिता-पुलकिता तनुः-शरीरं यस्य स तथाविधः, अत एव उच्छ्रितरोमकूपः-उच्छितानि रोमाणि कूपेषु-कृपसदृशत्वात् कूपेषु-रोमोत्पत्तिस्थानेषु यस्य स तथाविधः, तं पूर्वोक्तं स्वप्नम् अवगृह्णाति-अवधारयति, 'ओगिप्हित्ता ईई पविसइ, पविसित्ता, अप्पणो साभाविएणं मइपुचएणं बुद्धिविन्नाणेणं तस्स मुवि णस्स अत्थोग्गहणं करेई' अवगृह्य-पूर्वोक्तस्वप्नावग्रहणं कृत्वा ईहां-विचारविशेष पविशति, प्रविश्य, आत्मनः स्वाभाविकेन-स्वभावसिद्धेन मतिपूर्वकेण-आभिनि बोधिकप्रभवेण, बुद्धिविज्ञानेन-मतिविशेषरूपौत्पत्तिक्यादि-युद्धिरूपपरि छेदेन, तस्य-पूर्वोक्तस्य स्वप्नस्य अर्थावग्रहणं-फलनिश्चयम् करोति, 'करेत्ता पभावई देविं ताहिं इटाहिं कंताहि जाव मंगल्लाहिं सस्सिरीयाहि मियमहुरमंजुलाहिं गिराहिं संलप्रमाणे संलबमाणे एवं वयासी'-तस्य स्वप्नस्य फलनिश्चयं कृत्वा धारापातवाली वर्षा के गिरने से प्रफुल्लित सुगंधित कदम्ब पुष्प की तरह पुलकित हो उठा और रोमकूपों में रोमोत्पत्ति स्थानों में-रोमराजि खड़ी हो गई। राजा ने उस महास्वप्न को पहिले तो सामान्यरूप से सोचा-बाद में 'ओगिण्हित्ता ईहं पविसइ' उसको उसने ईहारूप से तर्क वितर्क का विषय बनाया 'पविसित्ता अप्पणो साभाविएणं मइ. पुचएणं बुद्धिविन्नाणेणं तस्स सुविणस्स अयोग्गहणं करेइ' पश्चात् उसने अपने स्वाभाविक मतिज्ञानजन्य बुद्धिविज्ञान से-मतिविशेष रूप
औत्पत्तिकी आदि घुद्धिरूप ज्ञान से-उस पूर्वोक्त महास्वप्न का फलनिश्चय किया 'करेता पभावहं देवि ताहिं इटाहि कंनाहिं जाय मंगल्लाहिं सस्सिरीयाहिं मियमहुर मंजुलाहिं गिराहिं संलबमाणे संलवमाणे एवं વરસાદની ધારા પડતી હોય ત્યારે જેમ સુગંધિત કદંબપુપ પુલકિત થાય છે, તેમ આનંદને લીધે તે પણ પુલકિત થયે-તેની રોમરાજિ ઊભી થઈ ગઈ
માંચિત થઈ ગયું. પહેલાં તે બલ રાજાને તે સ્વપ્ન વિષે સામાન્ય રૂપે विया२ . त्या२ मा " ओगिनिहत्ता ईह पविसइ" तेथे तेने छापे sad शने ते विष 63 विया२ . “ पविसित्ता अप्पणो साभाविएण मइपुव्वएण बुद्धिविन्नाणेण तस्स सुविणस्स अत्थोगहण करेइ" त्या२ मा तेणे પિતાના સ્વાભાવિક મતિજ્ઞાન જન્ય બુદ્ધિવિજ્ઞાનથી-મતિવિશેષરૂપ ઔત્પત્તિકી આદિ બુદ્ધિરૂપ જ્ઞાનથી-તે પૂર્વોક્ત મહાસ્વપ્નના ફલને નિર્ણય કર્યો. " करेत्ता पभावई देविं ताहिं इटाहि', कंताहि जाव मंगल्लाहि सास्सिरीयाहि मियमहुरमंजुलाहि गिराहि सलवमाणे संलवमाणे एवं वयासी '' त्या२ मा तेरे
શ્રી ભગવતી સૂત્ર : ૯