Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
.
..
..
.
L
A
प्रमेयचन्द्रिका टीका श० ११ उ० ११ १० ४ सुदर्शनचरितनिरूपणम् ५०३ तस्मात् स्वप्नदर्शनाद हे देवानुप्रिये ! तब अर्थलाभो भविष्यति, हे देवानुप्रिये तस्मात् स्वप्नात् नत्र भोगलाभो भविष्यति, हे देवानुप्रिये ! तस्मत् स्वप्नात् तत्र पुत्रलाभो भविष्यति, हे देवानुभिये ! तस्मात् स्वप्नात् तब राज्यलाभो भविष्यति, ‘एवं खलु तुम देवानुप्पिर ! गण्हं मासाणं बहुपडिपुण्णाण अद्धहमाण राईदियाणं विइकताणं' हे देवानुपिये ! एवं खलु निश्चयेन त्वम् नवानां मासानाम् , बहुमतिपूर्णानाम् , अष्टिमानाम् सार्द्धसतानाम् रात्रिन्दिनानां व्यतिक्रान्तानाम् साद्धसप्तरात्रिदिवसाधिकनवमासव्यतिक्रमणानन्तरमित्यर्थः, 'अम्हं कुलकेउं कुलदीवं कुलपायं, कुलवडेंसयं, कुलतिलगं, कुलकित्तिकरं, कुलनंदिकरं, कुलजसकरं, कुलाधार, कुलपायवं, कुलविवरणकर' अस्माकं कुलकेतुम्-कुलध्वजायमानम् , कुलस्य केतुरिवकेतुः अद्भूतत्वात् , कुलदीपं-कुलस्य दीपइवदीपः प्रकाशजनकरवात तं तथाविधम् , कुलपर्वतम्-कुलस्य पर्वतः-अनभिभवनीयस्थिराश्रयता साधात तं तथाविधम् , कुलावतंसकम्-कुरस्यावतंसकः-शिरोमणिः उत्तमत्वात् , तादृशम् , पुत्तलाभो देगणुप्पिए! रज्जलाभो देवाणुप्पिए' हे देवानुप्रिये उस दृष्ट स्वप्न के प्रभाव से तुम्हें अर्थ का लाभ होगा, भोग का लाभ होगा, पुत्र का लाभ होगा, राज्य लाभ होगा 'एवं खलु तुम देवाणुप्पिए! नवह मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं विकंताणं' हे देवाणुप्रिये ! तुम साढे सातदिन अधिक ९ मास के पूर्णरूप से निकल जाने के बाद अम्ह कुलके, कुलदीव, कुलपव्ययं, कुलवडेंसयं, कुलतिलगं, कुलकित्तिकर, कुलनंदिकर, कुलजसकर कुलाधारं, 'कुलपायवं, कुलविवद्धणकर, हमारे कुलके केतुरूप-अद्भुत होने से वंश की ध्वजारूप, प्रकाशक होनेसे कुल के दीपकरूप, अनभिभवनीय होने से, स्थिरस्वभाववाला होने से एवं सब का आधारभूत होने से कुल के पर्वत रूप, उत्तम होने से कुल के शिरोमणिरूप, अलंकार रूप होने से कुल के तिलक रूप, देवाणुप्पिए ! रज्जलाभो देवाणुप्पिए !" देवानुप्रिय! तमे नये सपना આ ફળ તમને પ્રાપ્ત થશે–આ દૂષ્ટ વનના પ્રભાવથી તમને અર્થ લાભ થશે, पुत्रनी प्राप्ति 2 स. २wयसाल प्रात यश. " एव' खलु तुम देवाणुप्पिए! नवण्ह मासाण बहुपदिपुण्णाणं अट्ठमाण राइंदियाणं विइताण" हवानुप्रिया! ५२॥ न मास भने ७॥ ६१ व्यतीत यया मा “ अम्ह कुलके, कुलदीव', कुलपव्यय, कुलवडेंसय, कुलतिलग, कुलकित्तिकर, कुलन दिकर, कुलजसकर', कुलाधार', कुलपायव, फुलविवद्धणकर" २०१५ जुसमा तु समानઅદ્દભુત હોવાથી હવજ સમાન પ્રકાશક હોવાથી કુલના દીપક સમાન, કુળમાં પર્વત સમાન (સ્થિર સ્વભાવવાળે) અને કુળના આધારરૂપ, અને અજેય
શ્રી ભગવતી સૂત્ર : ૯