Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू० ४ सुदर्शनचरितनिरूपणम् ४९९ उपविश्य, आश्व ता-गतिजनितश्रमाभावात् , विश्वस्ता संक्षोभाभावात् , सुखासनवरगता श्रेष्ठासनोपरि उपविष्टा बलं राजानम् ताभिः पूर्वोक्ताभिः, इप्टाभिः, कान्ताभिः यावत्-मियामिः, मनोज्ञाभिः, मन ऽमाभिः, उदाराभिः, कल्याणामिः, शिवाभिः, धन्याभिः, मङ्गल्याभिः, सश्रीकाभिः मितमधुरमञ्जुलाभिः गीर्भिः संलपन्ती संलपन्ती एवम्-वक्ष्यमाणपकारेण मादीत्-‘एवं खलु अहं देवाणुप्पिया! अज्ज तंसि तारिसगंसि सयणिज्जसि सालिंगणवाहिए, तंत्र जाप नियगवयणमहवयंत सीहं सुविणे पासित्ताणं पडिबुद्धा' हे देवानुपियाः ! एवं खलु पूर्वोत्तरीत्या अहम् , अद्य तस्मिन् तादृशके, शयनीये सालिङ्गनवर्तिके-आलिङ्गवर्तिकया-शरीरप्रमाणोपधानेन सहवर्तते यत् तस्मिन्-तथाविधे, तदेव-पूर्वोक्तवदेव यावत्-उभयतो विबोयणे, उभयतः उन्नते, मध्ये नतगंभीरे, गङ्गापुलिनवालुकाऽवदाल सदृश के-इत्यादि पूर्वोक्तविशेषणविशिष्टे शयनी ये इति पूर्वेणान्वयः, अर्द्धरात्र. कालसमये पूर्वोक्तविशेषण-विशिष्टं नमस्तलात् अवपतन्तं निजकवदनमतिपतन्तं माणी संलघमाणी एवं क्यासी' पैठ करके वह वहां मार्गजनितपरिश्रम से रहित होकर संक्षोभ के अभाव से विश्वस्त होती हुई बल राजा से कहने लगी-करते समय उसने उसी प्रकार की पूर्वोक्त उदार आदि विशेषणों वाली वाणी से ही अपने अभिप्राय को कहा-'एवं खलु अहं देवाणुप्पिया! अज्ज तंसि तरिसगंसि सयणिज्जसि सालिंगणवहिए, तं चेव जाव णियग धयण महवपंत सीह सुमिणे पासित्ता णं पडिघुद्धा' हे देवानुप्रिय ! मैं ने आज उस प्रकार के उस पूर्वीक्त सालिङ्गन आदि विशेषणों वाली शय्या पर कुछ सोती सी कुछ जगती सी अवस्था में अर्धरात्रि के समय एक स्वप्न देखा है-यहां पर शय्या के पहिले कहे गये समस्त विशेषणों का कथन जान लेना चाहिये। स्वप्न में आकाशसे उतरता हुआ एक सिंह मेरे मुँह में प्रवेश कर गया है। संलवमाणी संलवमाणी एव वयासी" त्या२ मा भागनित परिश्रमथा રહિત થઈને તથા સંભના ત્યાગ પૂર્વક વિશ્વસ્ત બનેલી એવી તે પ્રભાવતી રાણીએ તે ઉત્તમ સુખાસન પર બેઠાં બેઠાં, કાંત, પ્રિય આદિ પૂક્તિ વિશે. पाणी पीथी मसन सा प्रमाणे घु-"एवं खलु अह देवाणुप्पिया! अज्ज तंसि तारिसगंसि सयणिज्जसि सालिंगणवट्टिए, तचेव जाव णियगवयणम. इवयंत सीह सुविणे पासित्ताण पडिबुद्धा" " Qवानुप्रिय ! मारे मध्यरात्र, પૂર્વોક્ત સાલિંગન આદિ વિશેષણવાળી શય્યામાં જ્યારે હું સૂતી હતી, ત્યારે મેં અર્ધનિદ્રિત અને અર્ધજાગૃતાવસ્થામાં કે સ્વપ્ન જોયું. (અહીં શય્યાનાં આગળ કહ્યા મુજબનાં બધાં વિશેષણે ગ્રહણ કરવા જોઈએ.) સ્વપ્નમાં મેં
શ્રી ભગવતી સૂત્ર : ૯