Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
come
४७८
भगवतीस्त्रे पमसागरोपमाभ्यां किं प्रयोजनं वर्तते ? भगवानाह-'मुदसणा! एएहिं पलिश्रो. वमसागरोवमेहि नेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयाई मविज्जति' हे सुदर्शन! एताभ्यां पल्योपमसागरोपमाभ्यां नैरयिकर्तियग्योनिकमनुष्यदेवानाम् आयुष्काणि मीयन्ते-परिच्छिद्यन्ते, मू० ३।।
नैरयिकादिस्थिति वक्तव्यता। मूलम्-"नेरइयाणं भंते ! केवइयं कालं ठिई पण्णता? एवं ठिइपदं निरक्सेसं भाणियव्वं, जाव अजहन्नमणुकोसेणं तेत्तीस सागरोवमाई ठिई पण्णत्ता ।
छाया-नरयिकाणाम् भदन्त ! कियन्तं काल स्थितिः प्रज्ञप्ता ? एवं स्थितिपदं निरवशेष भणितव्यम् , यावत्-अजघन्यानुत्कृष्टेन त्रयस्त्रिंशत् सागरोपमानि स्थितिः प्रज्ञप्ता।
टीका-पूर्व पल्योपभसागरोपमाभ्यां नैरयिकादीनाम् आयुष्काणि मीयन्ते इत्यस्योक्तत्वेन अथ तेषामायुष्कमानमेव प्ररूपयितुमाह-'नेरइयाणं! केवइयं रोवमेहि कि पयोयणं' हे भदन्त ! इन पल्योपम एवं सागरोपम-दोनों से किप्त प्रयोजन की सिद्धि होती है ? इसके उत्तर में प्रभु कहते हैं 'सुदसणा! एएहिं पलिभोवमसागरोवमेहि ने इयतिरिक्खजोणियमगुस्सदेवाणं आउयाई मविज्जति' हे सुदर्शन! इन पल्योपम और सागरोपम इन दोनों से नैरयिक, नियंग योनिक, मनुष्य एवं देव इनके आयुष्य कसे जाने जाते हैं ॥ ३॥
नैरयिकादि स्थितिवक्तव्यता___ 'नेरइयाण भंते ! केवयं कालं ठिई पण्णत्ता' इत्यादि। टीकार्थ-पहिले "पल्योपम एवं सागरोपम से नैरथिक आदिकों की
सुशन : प्रश्न-" एएहिण भंते ! पत्रिमोवमसागरोवमेहि कि पयोयण १॥ भवन ! म पक्ष्या५५ भने सागरा५म थी या प्रयोજનની સિદ્ધિ થ ય છે ?
__ महावीर प्रभुने। उत्तर-"सुदं प्रणा ! एहिं पलिओवमसागरोवमेहि नेरइयतिरिक्खजोणियमणुस्सोवाण आउयाई मविज्जति" 3 सुशन ! मा પલ્યોપમ અને સાગરેપમપ્રમાણ કાળની મદદથી નારક, તિર્યંચ, મનુષ્ય અને हवाना मायु०४ tell usय छे. । 3॥
નારકાદિ ની સ્થિતિની વક્તવ્યતા"नेरइयाण भंते ! केवइयं काल ठिई पण्णत्ता"त्याहટીકાથે ત્રીજા સત્રમાં એવું કહેવામાં આવ્યું છે કે “ પોપમ અને
શ્રી ભગવતી સૂત્ર : ૯