Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २० ११ उ० ११ १०४ सुदर्शनचरितनिरूपणम् ४८७ पल्पोपमसागरोपमयोः क्षयादिकं तस्यैव सुदर्शनस्य चरितेन प्ररूपयन्नाह-एवं खलु सुदंसणा ! तेणं कालेणं, तेणं समएणं इथिणापुरे नाम नयरे होत्था, वण्णभो' हे सुदर्शन ! एवं खलु तस्मिन् काले, तस्मिन् समये हस्तिनापुरं नाम नगरम् , आसीत्, वर्णकः, अस्य वर्णनं चम्पानगरीवर्णनवदवसे यम् , ' सहसंबवणे उज्जाणे, वण्णओ' सहस्राम्रवनं नाम उद्यानमासीत् , वर्णकः अस्यापि वर्णनं पूर्णभद्रचैत्यवर्णन. वद् विज्ञेयम् , 'तत्थ णं हथिणापुरे नयरे बले नामं राया होत्था, वण्णभो' तत्र खलु हस्तिनापुरे नगरे बलो नाम राजा आसीत् , वर्णकः, अस्यापि वर्णनम् औपपातिक सूत्रगतैकादशतमसूत्रवर्णितकूणिकराजवर्णनवद् विज्ञेयम् । 'तस्स णं बलस्स रण्णो पभावई नामं देवी होत्था, सुकुमालपाणिपाया, वण्णओ, जाव विहरइ' होता है ? इस प्रश्न का उत्तर देने के लिये प्रभु अब यहां से उन्हीं सुदर्शन सेठ के चरित्र का निरूपण करते हैं कि-' एवं खलु सुदंसणा! तेण कालेण, तेणं समएणं हरियणापुरे नामं नयरे होत्था, वणओ' हे सुदर्शन ! उस काल में और उस समय में हस्तिनापुर नाम का नगर था इसका वर्णन जैसा औपपातिक सूत्र में चंपानगरी का वर्णन आया है वैसा ही जानना चाहिये 'सहसंबवणे उज्जाणे' उस हस्तिनापुर नगर में सहस्राम्रवन नाम का उथान था 'वण्णओ' इसका भी वर्णन पूर्णभद्र चैत्य के जैसा जानना चाहिये ! 'तत्थ ण हस्थिणापुरे नयरे बले नाम राया होत्था' उस हस्तिनापुर नगर में बलनाम का राजा था इसका भी वर्णन औपपातिक सूत्र के ११ वें सूत्र में वर्णित कूणिक राजा के वर्णन के समान से जानना चाहिये । 'तस्स ण बलस्स रणो
આ પ્રશ્નના ઉત્તરનું પ્રતિપાદન કરવા નિમિત્ત સૂત્રકાર અહીં એજ सशन 8॥ यस्त्रिनु नि३५९ रैछे-" एवं खलु सुदसणा! तेण कालेग', तेण समपणं हथिणापुरे नाम नयरे होत्था वण्णओ" हे सुशन! અને તે સમયે હસ્તિનાપુર નામે નગર હતું. ઔપપાતિક સૂત્રમાં જેવું ચંપા નગરીનું વર્ણન કરવામાં આવ્યું છે, એવું જ હસ્તિનાપુરનું વર્ણન સમજવું.
“सहसंबवणे उज्जाणे" ते स्तिनापुर नगरमा सहाम्रपन नमन। Gधान sat. “वण्णओ" तेनु वन पूलद्र चैत्यना वन प्रमाणे सभा. “ तत्थ णं हथिणापुरे नयरे बले नाम राया होत्था" स्तिनाप२ નગરમાં બલ નામને રાજા હતા. ઔપપાતિક સૂત્રમાં જેવું કૃણિક રાજાનું १- ४२१मा मा०यु छे, मे मी. na पन समा" तस्स णं बलस्स रण्णो पभावई नाम देवी होस्था" ते मसलने प्रावती नामना
શ્રી ભગવતી સૂત્ર : ૯