Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९२
भगवतीसूत्रे तस्मिन् ' सुगंधवरकुसुमचुन्नसयणोवयारकलिए ' सुगन्धवरकुसुमचूर्णशयनोपचारकलिते-मुगन्धानि यानि वरकुसुमानि, चूर्णाश्च, एतद्व्यतिरिक्ता स्तथाविधाः शयनोपचाराश्च-शय्योपयोगद्रव्याणि, तैः कलिते-युक्ते, 'अद्धरत्तकालसमयंसि मुत्त जागरा ओहोरमाणी ओहिरमाणी' अर्द्धरात्रकालसमये-अर्द्धरात्ररूपः कालसमयः अर्द्धरात्रकालसमयस्तस्मिन् , अत्र समयपदेन समाचारस्य ग्रहणं मा भूदितिकालेन विशेपितः, कालरूपः समयः कालसमयः तस्मिन् , सुप्तजागरा नातिमुप्ता नातिजागरेति भावः तथाविधा सती, निद्राती निद्राती पौनःपुन्येन प्रचलायमाना निद्रायमाणा मुप्तजागरावस्थायामेव स्वप्नसंभवात् 'अयमेयारूचं ओरालं कल्लाणं सिवं धन्नं मंगल्लं सस्सिरीयं महासुविणं पासित्ताणं पडिबुद्धा' इदम्-एतद्रूपंशय्या के स्पर्श को प्रकट करने के लिये वह यहां इन सब के स्पर्श के साथ उपमित किया गया है । 'सुगंधवरकुसुमचुन्नसयणोवयारकलिए" सुगंधित उत्तम पुष्पों से, सुगंधित उत्तम चूर्णों से, पाउडरों से तथा शय्योपयोग और दूसरे द्रव्यों से वह युक्त थी, अद्वरत्तकालसमयसि, सुत्तजागरा ओहीरमाणी, ओहीरमाणी' ऐसी उस शय्या पर न बिलकुल निद्रा लेती हुई, न बिलकुल जगती हुई किन्तु सुप्तजागरावस्था में रही हुई उस प्रभावती ने अर्द्धरात्र अपररात्ररूप काल में 'अयमेथारूवं ओरालं, कल्लाणं,सिवं, धन्न,मंगल्लं सस्सिरीयं, महासुविणं पासित्ताणं पडिबुद्धा' इसप्रकार के महास्वप्न को देखा, 'ओहीरमाणी २" पदसे यहां यही प्रकट किया गया है कि अत्यन्त निद्रा की अवस्था में या बिलकुल जगती हुई अवस्था में स्वप्न नहीं आता है स्वप्न तो कुछ निद्रित हुई और कुछ હતી, (જન સ્વાભાવિક રીતે જ મુલાયમ હોય છે, રૂ, અતુલ અને માખણ પણ એવાં જ મુલાયમ હોય છે. તે કારણે તે શય્યાના સ્પર્શને તે વસ્તુઓ साथै सरमामां आवेस छ) “सुगंधवरकुसुमचुन्नतयणोवयारकलिए "रे सुमधित उत्तम पु०पाथी, सुगधित उत्तम यूथी (418रोथी), मने भी। ५ शय्याने उपयोगी मने द्र०याथी युत उती, “ अद्धरत्तकालसमयसि, सुत्तजागरा ओहीरमाणी ओहीरमाणी" सेवी ते शय्या५२ शयन ४२ती सेवा તે પ્રભાવતી રાણી એ સુસજાગરાવસ્થામાં (સંપૂર્ણ નિદ્રાધીન પણ ન હોય અને (Raga त ५५ न डाय मेवी मस्यामा) मध्यरात्रिने समये " अयमे. यारूव ओरालं, कल्ल ण, सिव', धन, मंगल, सस्सिरीय', महासविण पासित्ताण पडिबुद्धा" या प्रा२नुं मा महान ज्यु. “ओहीरमाणी २" આ પદના પ્રયોગ દ્વારા અહીં એ વાત પ્રકટ કરવામાં આવી છે કે અત્યન્ત નિદ્રામાં હોઈએ એવી અવસ્થા માં કે બિલકુલ જાગૃતાવસ્થામાં સ્વપ્ન આવતું
શ્રી ભગવતી સૂત્ર : ૯