Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
---
-
-
४२०
मगवतीस्त्रे 'लोबान इति प्रसिद्धम् 'सुगंधवरगंधिए, गंधवहभूए' सुगन्धवरगन्धिते-सुगन्धयः सद्गन्धाः, वरगन्धा, वरवासाः सन्ति यत्र तत्तथा तस्मिन्-अत्यन्तसुगन्धयुक्ते गन्धवर्तिभूते-सौरभ्यातिशयाद् गन्धद्रव्यगुटिकासदृशके, तंसि तारिस गंसि सयणिज्जसि सालिंगणवाहिए' तस्मिन्-पूर्वोक्ते, तादृशके-शयनीये, सालि जनवत्तिके-शालिङ्गानवा -शरीरममाणोपधानेन सह वर्तते यत्तत्तथा तस्मिन् , 'उभओ विब्बोयणे, दुही उन्नए, मज्झेण य गंभीरे' उभयतः-मस्तकान्तपादान्ती आश्रित्य बिब्बोकने-उपधानके यत्र तत्तथा, तस्मिन् , उभयता-उभयपावतः, उन्नते, मध्ये नतगम्भीरे-मध्ये-मध्यभागे नतं-निम्नं, गम्भीरंच महत्त्वाद् यत्तत्तथा तस्मिन् , अथवा मध्येन-मध्यभागेन गम्भीरे 'गंगापुलिनवालुयउद्दालसालिसए' गङ्गापुलिनवालुकाऽवदालसदृशके-गङ्गापुलिनवालुकायाः गङ्गायाः सैकतस्य योऽबदाल:-अबदलनं पादादिभ्योऽधोगमनं तेन सदृशके अतिमृदुत्वादितिभावः । 'उवकुन्दरुष्क-चीडा और तुरुष्क लोवान इनकी सुन्दर सुगंध से यह सुग. धित बना हुआ था। अतिशय सुगंधि के कारण यह देखने वालों के लिये ऐसा प्रतीत होता था कि मानों यह गन्धद्रव्य की एक गुटिका ही है। 'तंसितारिसगसि सयणिज्जंलि सालिंगनवाट्टिए' ऐसे उस पूर्वोक्त निवासगृह में एक शय्या थी जो सालिङ्गनवर्तिक-शरीर उपधान वाली थी, 'उभयो विब्बोयणे दुहओ उन्नए, मज्झेण य गंभीरे' दोनों ओरपैरों की तरफ और शिर की तरफ जिसके ऊपर दो उपधान-रखे थे, बड़ी होने से मध्य भाग में-बीच में जो निम्न एवं गंभीर थी, अथवाकेवल जो मध्यभाग से ही गंभीर थी 'गंगापुलिनवालुयउहालसालि. सए' अतिमृदु होने से जो गंगा के रेतीले प्रदेश जैसी नरम थी 'पैर रखते ही जो नीचे से सरक जाती है ऐसी शय्या का नाम अवदाल है' નગૃહ અત્યંત સુગન્ધથી યુક્ત હોવાને કારણે સુગંધિત દ્રવ્યની ગોટી જેવું anतु तु. "तंसि तारिसगसि सयणिज्जसि सालिंगनवटिए" व त શયનગૃહમાં એક શ્રેષ્ઠ શમ્યા હતી, જે સાલિંગન વતિક શરીરપ્રમાણયુક્ત
धानवाणी) Tी, मया ते तयाथी युद्धत ती " उभय ओ विब्बोयणे, दुहओ उन्नए, मज्झेण य गंभीरे " नी भन्ने त२५-मायु वान व्याय અને પગ રાખવાની જગ્યાએ–બે ઉપધાન (તકીયા, ઓશીકાં) રાખેલાં હતાં, જે મધ્યભાગમાં નિમ્ન (નીચે નમેલી) અને ગંભીર હતી, અથવા જે માત્ર भध्यमाणे २ ती, “गंगापुलिनवालयउद्दालसालिसए " अति भृड હોવાને લીધે જે ગંગાના કાંપના પ્રદેશ જેવી હતી, જેના પર પગ મૂકતાં જ જે નીચે બેસી જાય એવી શમ્યાને “અવદાલ શય્યા” કહે છે)
શ્રી ભગવતી સૂત્ર : ૯