Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श० ११ उ० ११ सू० ४ सुदर्शनचरितनिरूपणम् ४९१ वियखोमियदुगुल्लपट्टपटिच्छायणए ' उपचितक्षौमिकदुकूलपट्टषतिच्छादनकेउपचितं परिकनितं संस्कारयुक्त यत् क्षौमिकं क्षौममयं, दुकूलम्-कार्पासिकम् , अतसीमयं वा वस्त्रं. युगापेक्षया यः पट्टः--शाटकः स प्रतिच्छादनम्-श्राच्छादनं यत्र तस्मित् , 'सुविरइयरयताणे रत्तं वयसंवुर, सुरम्मे' सुविरचितरजस्त्राणेमुष्ठ विरचितं रजत्राणं-रजोनिवारणार्थम् आच्छादनविशेगोऽपरिभोगावस्थायां यस्मिन् तत्र, रक्तांशुकसंवृते-रक्तांशुकेन-सशकगृहाभिधानास्त्रविशेषेणाटते अतएव सुरम्ये अत्यन्तरमणीये, 'आइणगरूयबूरणवणीयतूलफासे' आजिनकरुतबूरनवनीततूलस्पर्श-तत्र आजिनकं चर्ममयोवस्त्रविशेषः स च स्वभावादेव अतिकोमलो भवति, रुतंच-कासपक्ष्म, बूरंच-कोमलबनस्पतिविशेषः, नवनीतंच 'मक्खन' इति भाषा प्रसिद्धम् , अत्यन्तम्रक्षणम् , तूलश्व-अर्कतूलः, एतेषामिव स्पर्शो यस्य ' उवचियखोमियदुगुल्लपट्टपडिच्छापणए' संस्कारयुक्त-कसीदा वाले, क्षौमिक-रेशमी वस्त्र से तथा कपास के या (अलसी) के बने हुए वन से जो आच्छादित थी, 'सुविरइयरयत्ताणे रत्तंसुयसंधुए, सुरम्मे' अपरिभोगावस्था में जिसके ऊपर धूलि निवारणार्थ आच्छादनविशेष रखा रहता था और जो मच्छरदानी रूप रक्तशुक-लालवस्त्र से ढकी रहा करती थी, इसीसे वह अत्यन्त रमणीय बनी हुई थी, 'आइणगरूयबूरणवणीयतूलफासे' चर्ममयवस्नविशेषरूप आजिनक के समान, रुत-रई के समान, कोमल वनस्पति विशेष रूप बूर के समान नवनीत-मक्खन के समान, तथा अर्कतूल के समान जिसका कोमल स्पर्श था, आजिनक स्वभाव से ही अतिकोमल होता है, कपास (रुई) भी स्वभावतः कोमल होता है, नवनीत-मक्खन भी इसी प्रकार का होता है तथा अर्कतूल (आकडे की रुई) भी ऐसा ही होता है-इसी कारण उस " उवचियखोभियदुगुल्लपट्टपडिच्छायणए " रे ॥२ युत (सपा), રેશમી વસ્ત્રથી તથા કપાસના અથવા અતલસના વસ્ત્રથી આચ્છાદિત હતી, " सुविरइयरयत्ताणे रत्तंसुयसंवुए, सुरम्मे" अपरिनामावस्थामा (न्यारे तेना ઉપગ ન કરવાનું હોય ત્યારે) જેના ઉપર ધૂળ જામતી અટકાવવા માટે રજ ઋણ (રજ પડતી અટકાવવા માટેનું આચ્છાદન) રાખવામાં આવતું હતું, તથા જે લાલ રંગની મચ્છરદાનીથી આચ્છાદિત રહેતી હતી અને તે કારણે २ मत्यन्त रमणीय गती ती., " आइणगरूयबूरणवणीयतूलफासे" २ ચમ નિર્મિત જીનના સમાન, રૂના સમાન, કેમલ બૂર (બરૂ) ના સમાન, માખણના સમાન તથા અર્કલ (આકડાના ફૂલ) સમાન કેમલ સ્પર્શવાળી
શ્રી ભગવતી સૂત્ર: ૯