Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ११ १० ४ सुदर्शनचरितनिरूपणम् ४८९ तस्मिन् 'विचित्तउल्लोयचिल्लिमतले' विचित्रोल्लोक-चिल्लिततले-विचित्रःविविधचित्रयुक्तः उल्लोकः-उपरितनभागो यत्र चिल्लितं-दीप्यमानं तलं चाधोभागो यत्र तत्तथा. तत्र 'मणिरयणपणासियंधकारे' मणिरत्नप्रणाशितान्धकारे, मणिरत्नैः-मणिरत्नज्योतिभिरित्यर्थः प्रणाशितोऽन्धकारो यत्र तस्मिन् , 'बहुसम सुविभनदेसभाए' बहुसमसुविभक्तदेशभागे,-बहवः, समा:-समतलाः, मुविभक्ताश्च देशभागा यत्र तस्मिन् , 'पंचवन्नसरससुरभिमुक्कपुफ्फपुंजोश्यारकलिए' पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलिते - पञ्चवर्णानाम् सरससुरभीणां स्निग्धसुगन्धयुक्तानां मुक्तानां स्थापितानां पुष्पपुञानाम् उपचारेण-रचनाप्रकारेण कलिते -युक्ते, 'कालागुरुपवरकुंदरुकतुरुक्कधूवमघमतगंधुद्धृयाभिरामे' कालागुरुपवरकुन्दुरुष्क-तुरुष्कधूपमघमघायमानगन्धोद्धृताभिरामे-तत्र कालागुरुप्रभृतीनां प्रवर धूपानां यो मघमघायमानो गन्धः उद्धृतः उद्भुतस्तेनाभिरामं रमणीयं यत्तत्तथा तस्मिन् , तत्र कुन्दुरुष्का-चीडापदवाच्यो गन्धद्रव्यविशेषः, तुरुष्क-सिल्हकम् हुआ था-चमकीला बनाया हुआ था विचित्तउल्लोयचिल्लियतले इसका ऊपरीभाग विविध प्रकार से चित्रों से चित्रित किया हुआ था
और नीचे का तलभाग चमकीला बना हुआ था 'मणिरयणपणासियंघयारे' इस वासगृह में जो मणिरत्न खचित थे उनसे यहां का अंधकार नष्ट हो गया था 'बहुसमसुविभत्तदेसभाए' उसकी प्रत्येक जगह समतल वाली थी और अच्छे प्रकार से विभक्त थी 'पंचवन्नसरससुरभिमुक्कपुष्फपुंजोवयारकलिए' यहां पर जो पुष्पस्थापित किये गये थे-वे पंचवर्ण के थे सरस और खुशबूदार थे 'कालागुरुपवरकुंदरुक्कतुरुक्कधृवमघमघतगंधूद्धृयाभिरामे' यह हमेशा कालागुरुकृष्णागुरु आदि धूपों की महकती हुई गंध से सुंदर बना रहता था, चिल्लियतले" तेनी ७५२ मा (छत) विविध प्रश्न त्रिोथी सुशमित કરવામાં આવ્યા હતા અને ભોંયતળિયાનો ભાગ ચકચકિત બનાવવામાં साव्या तो. "मणिरयणपणासियधयारे" ते शयनमा rai मणि भने २त्ने। १3 त्याने। AIR 12 45 गयेडतो. 'बहुसमसुविभत्त देसभाए" तेन पत्ये मास समतत मन सुंदर विभत थये। ता. " पंचवन्नसरससुरभिमुक्कपुष्फपुंजोवयारकलिए" तमा २ ० ४३i
di, ते पांय ना, सरस भने सुगन्ध युद्धत तi. “कालागुरुपवरकुंदरुक्कतुरुक्कधूवमघमघंतगंधुळ्याभिरामे" ते हमेशा श्रेष्ठ र मगर, કંદ્રપ, લેબાન આદિ ધૂપની સુંદર સુગધથી મઘમઘી ઉઠતે હતે. તે શય
શ્રી ભગવતી સૂત્ર : ૯