Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८६
मगवतीसूत्रे वमाणं खएति वा, अवचएति वा ?' सुदर्शनः पृच्छति-हे भदन्त ! अस्ति संभवति खलु एतयोः उपरि पतिपादितयोः पल्योपमसागरोपमयोः क्षयः-सर्वनाशः इति वा. आचयः-देशतोऽपगमः इतिवा संभवति किम् ? इति पूर्वेणान्वयः। भगवानाह'हंता, अस्थि' हे सुदर्शन ! हन्त, सत्यम् , अस्ति-संभवति तावत् पल्योपमसागरोपमयोः क्षयः अपचयश्चेतिभावः। सुदर्शनः पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ-अस्थिणं एएसिणं पलिभोवमसागरोवमाणं जाव अवचए ति वा?' हे भदन्त ! तत् केनार्थेन-कथं तावत् एवमुच्यते-यत्-अस्ति-संभवति खलु एतयोः किल पल्योपमसागरोपममयोः यावत्-क्षय इतिवा, अपचय इति वा ?, भगवान् र्शन ने ऐसा समझा कि इनका क्षय ही नहीं होता होगा, इसी अभिप्राय से उसने प्रभु से ऐसा प्रश्न किया-'अस्थि ण भंते ! एएसि पलि
ओवमसागरोवमाण खएति वा, अवचएति वा' हे भदन्त ! इन पल्योपम और सागरोपम कालों का क्या कभी क्षय-सर्वनाश होता है ? अपचय-देशतः नाश होता है ? इसके उत्तर में प्रभु ने उनसे कहा'हंता अस्थि' हां, सुदर्शन ! इन कालों का सर्वथा भी क्षय होता है
और देशतः भी क्षय होता है । इस प्रकार इन कालों का क्षय और अपचय होना सुनकर उन सुदर्शन ने प्रभु से पुनः ऐसा पूछा-'से केणटेणं भंते ! एवं वुच्चइ, अस्थिणं एएसिं णं पलिभोवमसागरोवमाणं जाव अवचएत्ति वा" हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि इन पल्योपम और सागरोपम कालों का क्षय और अपचय માન્યું કે તેમને ક્ષય જ નહીં થતી હોય, તેથી આ વાતને ખુલાસે કરાqा भाटे तमधे महावीर प्रभुने । प्रमाणे प्रश्न ५७।-“अस्थिणं भंते ! एएसि पलिओवमसागरोषमाण खएति वा, अवचएत्ति वा ?” . भगवन् ! આ પપમ અને સાગરોપમ કાળને શું કદી ક્ષય (સર્વનાશ) થાય છે भरे ? अथवा शु भना शत: (मशत:) नाश थाय छे मरे। ?
महावीर प्रसुन उत्तर-" हंता अत्थि" सुशन ! माना सपथा નાશ પણ થાય છે અને અંશતઃ નાશ પણ થાય છે.
આ કાળને ક્ષય અને અપચય થવાની વાત સાંભળીને, સુદર્શન શેઠે ३१ मा प्रभारी प्रश्न ५७।-"से केणटुणं भंते ! एवं वुच्चइ, अत्थिण एएसि ण पलिओवम सागरोवमाण जाव अववए त्ति वा?" 8 भगवन् ! मा५ । કારણે એવું કહે છે કે આ પાપમ અને સાગરોપમ કાળને ક્ષય અને અપચય થાય છે?
શ્રી ભગવતી સૂત્ર : ૯