Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मगवतीसूत्रे अद्धाकालः अनेकविधः प्रज्ञप्ता यथा स खलु समयार्थत्या-समयरूपोऽर्थः समयायस्तावस्तत्वा तया, समयभावेनेत्याशयः, आवलिकार्थतया-पावलिकारूपोऽर्थः आवलिकार्थस्तदारतत्तातया, यावत्-स्तोकलवार्थतया इत्यारभ्य उत्सर्पिव्यर्थतया उत्सर्पिणीरूपोऽर्थः उत्सपिण्यर्थ स्तद्रावस्तत्ता तया इति पर्यन्तम् अनेकविधः अद्धाकाल: प्रज्ञप्तः ? 'एस णं सुदंसणा! अद्धादोहारच्छेदेणं छिज्जमाणी जाए विभागं नो हबमागच्छइ, सेत्तं समए' हे सुदर्शन ! एषा खल्लु अदाकालः विहारच्छेदेन-दौ हारौ-भागौ यत्र छेदने तद् द्विहार, तेन तथाविधेन छिचमाना अपि यदा विभागं पृथक्त्वम्, नो नैव कथमपि आगरछति तदा समयः इति प्रोच्यते, स एष समयः प्राप्तः । 'समयट्टयाए असंखेजाणं समयाणं समु. समयट्टयाए, भावलियट्टयाए, जाप उस्सप्पिणीट्टयाए' हे सुदर्शन ! अद्धाकाल अनेकप्रकार का कहा गया है-जैसे-समयार्थता, जिस काल का अर्थ समय हो उसका नाम समयार्थ है इसका जो भाव है वह समयार्थता है इस समयार्थता से-समयभाव से, भावलिकार्थता से, आवलिकारूप अर्थ के भाव से, यावत्-स्तोक लवार्थता से, तथा उत्सपिणीरूपार्थता से । अर्थात्-समयार्थता से लेकर उत्सर्पिणीरूपार्थता तक अद्धाकाल अनेक प्रकार का कहा गया है। 'एस गं मुदसणा! भद्धादो. हारच्छेदेणं छिज्जमाणी जाए विभागं नो हब्वमागच्छद, से समए' जिस छेदन में दो भाग हों-यह द्विहार है-ऐसे बिहार से छिद्यमान भी काल जब विभाग को प्राप्त न होसके अर्थात् जिस काल का किसा प्रकार विभाग न होसके उस अविभागी काल का नाम समय है।
महावीर प्रभुना उत्त२-“ अद्धाकाले अणेगविहे पण्णत्ते, सेण समयट्टयाए, आवलियट्याए, जाव उस्सपिणीयाए "सुशन ! सखी मन मारना કહ્યો છે. જેમ કે સમયાર્થતા, આવલિકાઈતા આદિથી લઈને ઉત્સર્પિણી રૂ૫ ર્થતા પર્યન્તના અઢાકાળના અનેક ભેદ કહ્યા છે.
જે કાળનો અર્થ સમય હોય, તેને સમયાર્થી કહે છે. તેનો જે ભાગ તેને સમયાર્થતા કહે છે. આવલિકારૂપ અર્થના ભાવને આવલિકાWતા કહે છે. કહેવાનું તાત્પર્ય એ છે કે સમય, આવલિકા, સ્તક, લવ આદિથી લઈને ઉત્સપિ પર્યન્તના તેના (અદ્ધાકળના) અનેક ભેદ કહ્યા છે.
“एस ण सुदंसणा ! अद्धादोहारच्छेदेण छिजमाणी जाए विभाग नो हवमागच्छइ से त्त समए" २ छेनम मे भास थाय छेते हनन विडा२ છેદન કહે છે. જે કાળનું એવું દ્વિહાર છેદન ન થઈ શકે એવા કાળના નાનામાં નાના વિભાગને સમય કહે છે. એટલે કે કાળને જે અવિભાગ અંશ છે તેને
શ્રી ભગવતી સૂત્ર : ૯