Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७४
भगवतीस्त्र तदेतत् पालयन् यथायुनित्तिकालः। अथ किं स:-मरणकालः ? मरणकाल:जीयो वा शरीराद् वियुज्यते, शरीरं वा जीवात् वियुज्यते स एष मरण कालः । अथ कि स अदाकालः ? अद्वाकालः अनेकविधः प्रज्ञप्ता, स खलु समयार्थवया, आवलिकार्थतया, यावत् उत्सपिण्यर्थतया एषा खलु सुदर्शन ! अद्विहारच्छेदेन च्छिद्यमाना यदा विभाग नो हव्यम् आगच्छति, स एष समयः, समयार्थतया असंख्येयानां समयाना समुदयसमितिसमागमेन सा एका आवलिका इति पोच्यते, संख्येया आवलिका यथा शाल्युद्देशके यावत् सागरोपमस्य तु एकस्य भवे प्रमा. णम्। एताभ्यां खलु भदन्त ! पल्योपमसागरोपमाभ्यां किम् प्रयोजनम् ? सुदर्शन ! एताभ्यां पल्योपमसागरोपमाभ्यां नैररिकतिर्यग्यौनिकमनुष्यदेवानाम् आयुष्काणि मीयन्ते ॥मू० ३॥
टीका-अथ द्वितीथं यथायुनित्तिकालं प्ररूपयति-से किं तं अहाउनिव्वत्तिकाले' इत्यादि, सुदर्शनः पृच्छति-'से कितं अहाउनिबत्तिकाले' हे भदन्त ! अथ, किं स ययायुनिर्वृत्तिकालः प्रज्ञप्तः ? भगवानाह-'अहाउनिव्वत्तिकाले जणं जेणं नेरइयेण बा, तिरिवखजोणिपण वा, मणुस्सेण वा, देवेण वा, अहाउयं निव्यत्तियं सेत्तं पालेमाणे हाउनिवत्तिकाले' हे सुदर्शन ! यथायुनिवृत्तिकालो,
यथायुनिवृत्तिकालयतपता
से कि त अहाउनिव्वत्तिकाले' इत्यादि । टीकार्थ-सूत्रकार ने इस सूत्र द्वारा यथायुर्नितिकाल आदि काल की प्ररूपणा की है-इसमें सुदर्शन ने प्रभु से ऐसा पूछा है-' से कित अहाउनिव्वत्तिकाले' हे भदन्त ! यथायुर्नित्तिकाल का क्या स्वरूप कहा गया है ? इसके उत्तर में प्रभु ने कहा-'अहाउनिवत्तिकालेजण जेणं नेरइएण वा, तिरिक्खओणिएण वा, मणुस्सेण वा देवेण वा अहाउयं निव्वत्तियं से तं पालेमाणे अहाउनिव्वत्तिकाले' हे सुदर्शन ! जिस किसी
યથયુનિવૃત્તિકાળની વક્તવ્યતા
से कि त अहाउनिव्वत्तिकाले ” त्याहટકાથ–સૂત્રકારે આ સૂત્ર દ્વારા યથાયુનિવૃત્તિકાળ આદિ કાળની પ્રરૂપણ કરી છે. આ વિષયને અનુલક્ષીને સુદર્શન શેઠ મહાવીર પ્રભુને એ प्र पूछे छे - ‘से कि त अहाउनिव्वत्तिकाले" हे मावन जना भीत ભેદરૂપ યથા યુનિવૃતિકાળનું કેવું સ્વરૂપ કહ્યું છે?
महावीर प्रभुना उत्तर-“अहाउनिव्वत्तिकाले जण जेण नेरइएण वा, तिरिक्खजोणिएण वा मणुस्सेण वा, देवेण वा, अहाउय निव्वत्तिय से त पालेमाणे अहाउनिव्वत्तिकाले " सुहशन! ना२४ अथवा तिय योनि वे,
શ્રી ભગવતી સૂત્ર : ૯