Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
%3D
प्रमेयचन्द्रिका टीका २०११ उ०११ २० १ कालव्यनिरूपणम् ४५९ मरणकालः पुनः-मरणेन युक्तः काल:-मरणकाल:-अद्धाकालएच, अथवा-मरणस्य काल पर्यायत्वात्-मरणमेवकालो मरणकालः, इति १ अद्धाकालस्तु-अद्धाः समयादयो विशेषास्तपः कालोऽद्धाकालः, चन्द्रमूर्यादिक्रिया विशिष्टोऽर्द्धतृतीयद्वीप. समुद्रान्तर्वर्ती समयादिः, तथा चोक्तम्-'समयावलियमुहुता, दिवस अहोरत्तपक्खमासा य ।
संवच्छरजुगपलिया सागर ओसप्पिपरियट्टा" ॥१॥ छाया-समयावलिकामुहूर्ता, दिवसाहोरात्रपक्षमासाश्च ।
संवत्सरयुगपल्या, सागरोत्सर्पिणी परिवर्ताः ॥१॥ इति । परिवर्त्त इति पुद्गलपरिवत्तों विज्ञेयः ।। सू० १ ।।
प्रमाणकालवक्तव्यता। मूलम्-"से किं तं पमाणकाले ? पमाणकाले दुविहे पण्णत्ते तंजहा-दिवसप्पमाणकाले १, राइप्पमाणकाले य २, घउपोरिसिए दिवसे 'वउपोरिसिया राईभवइ, उक्कोसिया अद्धपंचममुहत्ता दिवस्स वा, राईए वा पोरिसी भवइ। जहन्निया तिमु
मरणकाल-मरण से युक्त जो काल है वह मरणकाल है-यह काल अद्धाकालरूप ही है अथवा-मरण स्वयं काल की पर्याय है अतः मरण रूप जो काल है वही मरणकाल है। ___ अद्धाकाल-समयादि विशेषों का नाम अद्धा है इन रूप जो काल है यह अद्धाकाल है चन्द्र सूर्य आदि की क्रिया विशिष्ट ऐसे जो ढाई. द्वीपान्तर्वती-अढाईद्वीप एवं दो समुद्रान्तर्वती जो समयादिक हैं वे सब अद्धाकाल रूप हैं । सोही कहा है-'समयावलिय' इत्यादि ! पुदलपरिवर्त का नाम परिवत है॥सू०१॥
મરણકાળ-મરણથી યુક્ત જે કાળ છે તેને મરણકાળ કહે છે. તે કાળ અદ્ધાકાળ રૂપ જ છે. અથવા “મરણ” પોતે જ “કાળ”ની પર્યાય છે. તેથી મરણરૂપ જે કાળ છે તેને મરણકાળ કહે છે.
___माज-समया विशेषानु नाम 'मा' छे. ते भद्धा३५२ ॥ છે તેને અદ્ધાકાળ કહે છે. ચન્દ્ર, સૂર્ય આદિથી ક્રિયા વિશિષ્ટ જે અઢી દ્વીપ અને અઢી સમુદ્રાન્તિવર્તી જે સમયાદિક છે, તે પણ અઢાકાળ રૂપ જ छ. मेरी बात" समयावलिय" त्याहि सूत्र५४ वा घट री छ, પુલ પરિવર્તનું નામ પરિવર્તે છે. સૂઇ | ૧છે.
શ્રી ભગવતી સૂત્ર : ૯