Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४५८
भगवतीस्त्रे
वर्षशतादि तत् प्रमाण तचासौ कालश्चति प्रमाणकाल:, अथवा प्रमाण-वर्षादेः परिच्छेदनं तत्पधानरतदर्थों का कालः प्रमाणकालः, स च अद्धाकालस्य विशेषो दिवसादिस्वरूपो बोध्या, तथाचोक्तम्-'दुविहो पमाणकालो दिवसपमाण च होइ राई य।
चउ पोरिसिओ दिवसो राई चउपोरिसी चेव ॥ १ छाया-द्विविधः प्रमाणकालः, दिवसप्रमाण च भवति रात्रिश्च ।
चतुः पौरिषिको दिवसो, रात्रिश्चतुःपौरिषिकी चैव ॥१॥ इति ॥१॥ यथायुनिवृत्तिकालस्तु-यथा-येन प्रकारेणायुषो निर्वृत्तिः बन्धनं तथाविधो यः काल:-अवस्थितिरसौ यथायुर्निवृत्तिकाल:-नारकाघायुष्कस्वरूपो बोध्यः, अयं च अद्धाकाल एवं आयुःकर्मानुभवयुक्तः सर्वेषामेव संसारिजीवानां भवेत् , तथा चोक्तम्-'नेरइयतिरियमणुया देवाण अहाउयं तु जं जेणं ।।
निव्वत्तियमन्नमवे पाले ति अहाउकालो सो' ११॥ छाया-नैरयिक तिर्यग्मनुष्याः देवाः खलु यथायुष्कं तु यत् येन ।
निर्वतितमन्यभवे पालयन्ति यथायुः कालोऽसौ" इति ।२। वर्षशत आदि रूप प्रमाण जाना जाता है वह प्रमाणकाल है अथवा-वर्षादि के परिच्छेद निर्णय की प्रधानता वाला, या वर्षादि रूप अर्थवाला जो काल है वह प्रमाणकाल है। वह अद्धाकाल का विशेष दिवसादि रूप होता है । सोही कहा है-'दुविहो' इत्यादि।
यथायुनित्तिकाल-जिस प्रकार से आयु का बन्धन हो ऐसा जो काल है-अवस्थिति है, वह यथायुर्निवृत्तिकाल है-यह नारकादि आयुएकरूप होता है। आयुकर्मानुभवन युक्त यह अद्धाकाल ही समस्त संसारी जीवों को होता है । सो ही कहा है-' नेरइयतिरिय' इत्यादि। આદિ રૂપ પ્રમાણ જાણી શકાય છે, તે કાળને પ્રમાણકાળ કહે છે, અથવા વર્ષાદિના પરિચ્છેદ (વિભાગ) નિર્ણયની પ્રધાનતાવાળા, અથવા વર્ષાદિ રૂપ અર્થવાળ જે કાળ છે, તેને પ્રમાણકાળ કહે છે. તે અહાકાળના વિશેષ EिRell ३५ डाय छे. मे पात " दुविहो" त्या सूत्रा२। २५७८ કરવામાં આવી છે.
જે પ્રકારને આયુને અન્ય હેય, એ પ્રકારને જે અવસ્થિતિ કાળ તેને યથાયુનિવૃત્તિકાળ કહે છે. તે નારકાદિ આયુષ્ક રૂપ હોય છે. આયુકર્મના અનુભવનથી યુક્ત અદ્ધાકાળ તે સમસ્ત સંસારી જેમાં મોજૂદ હોય છે, मेर वात "नेरइयतिरिय" त्यादि सूत्रमा ४८ ४री छे,
શ્રી ભગવતી સૂત્ર : ૯