Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे अथ, तेनार्थेन एव मुच्यते-तदेव-पूर्वोक्तरीत्यैव यावत्-लोकस्य खलु एकस्मिन् आकाशप्रदेशे ये एकन्द्रियद्वीन्द्रियप्रदेशादयः अनिन्द्रियप्रदेशाश्च अन्योन्यबद्धाः अन्योन्यस्पृष्टाः यावत्-अन्योन्यसमभरघटतया तिष्ठन्ति, किन्तु नो अन्योन्यस्य किञ्चिद् आवाधां वा, व्यावाधां वा उत्पादयन्ति ॥२०३॥
जीवप्रदेशविशेषाधिक वक्तव्यता मूलम्-लोगस्स णं भंते! एगंमि आगासपएसे जहन्नपए जीवपएसाणं, उक्कोसपए जीवपएसाणं सव्वजीवाण य कयरे कयरेहितो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा लोगस्स एगंमि आगासपएसे जहन्नपए जीवपएसा, सव्वजीवा असं. खेज्जगुणा उक्कोसपए जीवपएसा विसेसाहिया, सेवं भंते ! सेवं भंते! ति" ॥सू० ४॥
एकारससयस्स दसमो उद्देसो समत्तो। छाया-लोकस्य खलु भदन्त ! एकस्मिन् आकाशप्रदेशे जघन्यपदे जीवप्रदेशानाम् , उत्कृष्टपदे जीवप्रदेशानां-सर्वजीवानांच कतरे कतरेभ्यो यावत् विशेषाधिका वा ? गौतम ! सर्वस्तोकाः लोकस्य एकस्मिन् आकाशपदेशे जघन्यपदे जीवप्रदेशाः सर्वजीवाः असंख्ये यगुणाः, उत्कृष्टपदे जीवपदेशा विशेषाधिकाः, तदेवं भदन्त ! तदेवं भदन्त ! इति ।।०४॥
एकादशशतकस्य दशमोद्देशकः समाप्तः कहा है कि लोक के एक आकाशप्रदेश में जो एकेन्द्रिय, बे इन्द्रिय आदि जीव के प्रदेश हैं और अनिन्द्रिय जीव के प्रदेश हैं वे सब यद्यपि अन्योन्य बद्ध अन्योन्य स्पृष्ट यावत् अन्योन्य समभर घटाकार के रूप से रहते हैं, परन्तु फिर भी वे परस्पर में एक दूसरे को कुछ भी आषाधा उत्पन्न नही करते हैं । सू० ३ ॥ करेंति" 3 गौतम ! ते २२ २४ भ मे ४यु छ साना मे २01શ પ્રદેશમાં રહેલા એકેન્દ્રિય, કીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિંદ્રિય, પંચેન્દ્રિય અને અનિદ્રિય જીવના પ્રદેશ અન્ય બદ્ધ, અન્ય સ્પષ્ટ અને અન્ય સંસ્કૃષ્ટ થઈને સમભર (પાણીથી ભરેલા) ઘડાની જેમ રહેલા હોવા છતાં પણ, તેઓ એક બીજાને બિલકુલ આબાધા (પીડા) કે વ્યાબાધા (વિશેષ પીડા) ઉપજાવતા નથી અને એક બીજાની આકૃતિને ભંગ કરતા નથી. સૂ૩
શ્રી ભગવતી સૂત્ર : ૯