Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
દ્
भगवती सूत्रे
उateur araurer बिसेसाहिया' हे गौतम! सर्वस्तोकाः - सर्वेभ्योऽल्पाः लोकस्य एकस्मिन् आकाशप्रदेशे जघन्यपदे जघन्यतया जीवप्रदेशाः सन्ति, सर्वNote: असंख्येयगुणाः सन्ति, उत्कृष्टपदे उत्कृष्टतया जीवमदेशाः विशेषाधिकाः सन्ति । अस्य सूत्रस्य विस्तरर्थों यथा- एतेषु त्रयोदशसु प्रदेशेषु त्रयोदशम देशकानि दिग्दशकस्पर्शानि दश दिक्षु व्याप्तानि त्रयोदशद्रव्याणि स्थितानि सन्ति तेषां च प्रत्याकाशपदेशं चयोदशत्रयोदशप्रदेशा भवन्ति, एवं लोकाकाशमदेशेऽनन्तजीवावगान एकैकरिमन् आकाशप्रदेशे अनन्ता जीवप्रदेशा भवन्ति, लोकेच सूक्ष्मा अनन्तजीवात्मका निगोदा पृथिव्यादि सर्वजीवा संख्येयकतुल्याः सन्ति, 'गोयमा ! सव्वत्थोवा लोगस्स एगंमि आगासपए से जहन्नपए जीवनएसा सव्वजीवा असंखेजगुणा उक्कोसपए जीवपएसा विसेसाहिया ' हे गौतम! लोक के एक आकाशप्रदेश में जघन्यरूप से वर्तमान जीवप्रदेश सब से कम हैं - तथा इनकी अपेक्षा जो जीव हैं वे सब असंख्यात गुणित हैं । और इन सब जीवों की अपेक्षा एक आकाशप्रदेश में वर्तमान नो उत्कृष्टपदी जीव हैं वे विशेषाधिक हैं। इस सूत्र का विस्तृतरूप से अर्थ ऐसा है - इन १३ तेरह प्रदेशों में तेरह प्रदेशो वाले, दश दिशाओं का स्पर्श करने वाले दशदिशाओं में व्याप्त होकर रहने वाले तेरह द्रव्य स्थित हैं, इनके प्रत्येक आकाश प्रदेश में १३ - १३ प्रदेश होते हैं। इस प्रकार लोकाकाश के एक प्रदेश में अनन्तजीवों को अवगाह होने से एक २ आकाशप्रदेश में अनंतजीवप्रदेश होते हैं । लोक में अनन्तजीवात्मक सूक्ष्म- निगोद जीव, पृथिव्यादिक सर्व जीवों के असं
महावीर अलुना उत्तर- " गोयमा ! " हे गोतम ! " सव्वत्थोवा लोगस्स एगम्मि आगासपए से जहन्नपए जीवपएसा, सव्वजीवा असंखेज्जगुणा, उक्कोसपए जीवreer विसेसाहिया "
લેાકના એક આકાશપ્રદેશમાં જધન્ય રૂપે રહેલા જયપ્રદેશે સૌથી એાછાં ઢાય છે, તેના કરતાં જે જીવે છે તે અસખ્યાત ગણાં હાય છે. એક આકાશપ્રશમાં રહેલા જીવે! કરતાં એક આકાશપ્રદેશમાં રહેલા ઉત્કૃષ્ટપદી જીવે વિશેષાધિક છે આ સૂત્રનેા અથ નીચે પ્રમાણે સમજવે.
“તે તેર પ્રદેશામાં તેર પ્રદેશેાવાળા, દસ દિશાઓને સ્પર્શ કરનારા દસ દિશામાં વ્યાસ થઇને રહેનારા ૧૩ દ્રવ્ય સ્થિત (રહેલા) છે. તેમના પ્રત્યેક આકાશ પ્રદેશમાં ૧૩-૧૩ પ્રદેશ હાય છે. આ રીતે લેાકાકાશમાં એક અનન્ત જીવના અવગાહ હાવાથી, એક એક પ્રદેશમાં અનંત જીવપ્રદેશ
શ્રી ભગવતી સૂત્ર : ૯