Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०११ उ० १० स० १ लोकस्वरूपनिरूपणम् ४०३ अजीवदेशाः, अजीवप्रदेशाः सन्ति ? यथा द्वितीयशतके अस्तिकायोद्देशके इत्यर्थः लोकाकाशे विषयभूते जीवादयः प्रतिपादितास्तथैवप्रतिपत्तव्याः, तथाच लोके जीवा अपि, जीवदेशा अपि, जीवप्रदेशा अपि, एवम्-अजीवा अपि, अजीवदेशा अपि अजीवपदेशा अपि, सन्तीतिभावः, किन्तु-'नवरं अरूबीसत्तवि जाव अहम्मत्थिकायस्स पएसा४, नोआगासत्यिकाए, आगासत्थिकायस्सदेसे५, आगासत्थिकायस्स पएसा६,अद्धासमये,सेसं तंचेव' नवरं विशेषस्तु केवलमयमेव तत्र द्वितीयशतकास्त्युदेशे अरूपिणः पञ्चविधाः प्रतिपादिताः तथाहि-'धम्मत्थिकाए १ नो धम्मस्थिकायस्सदेसे, धम्मस्थिकायस्सपदेसा २, अधम्मत्थिकाए ३ नो अधम्मत्थिकायस्सदेसे, अधम्मत्थिकायस्सपदेसा४ अद्धासमए५" इति । अत्रतु सप्तापि-सप्तविधाः प्रतिपत्तजीव हैं ? या जीवदेश हैं ? या अजीवप्रदेश हैं ? इसके उत्तर में प्रभु कहते हैं-हे गौतम! 'जहा बितियसए अस्थिकाय उद्देसए लोयागासे' जिस प्रकार द्वितीयशतक में अस्तिकाय उद्देशक में (दशवे उद्देशक में ) लोकाकाश में जीवादिक कहे गये हैं-उसी प्रकार से वे यहां पर भी कहना चाहिये तथा लोक में जीव भी हैं, जीवदेश भी हैं और जीवप्रदेश भी हैं। इसी प्रकार से वहां अजीव भी हैं, अजीव देश भी हैं और अजीव प्रदेश भी हैं। किन्तु 'नवरं अरूवी सत्तवि जाव अहम्मस्थिकायस्स पएसा, नो आग. सस्थिकाए आगासस्थिकायस्स देसे, आगासस्थिकायस्स पएसा अद्धासमए, सेस तंचेव' नवरं-उस वक्तव्यता की अपेक्षा इस वक्तव्यता में इतना ही अन्तर है कि वहां पर पांच प्रकार के ही अरूपी प्रतिपादित किये हैं, आकाश के भेद वहाँ प्रतिपादित नहीं हुए तपकि लोक में
गौतम स्वामीना प्रश्न-" लोएण भंते ! किं जीवा., १ "3 मापन। શું લેકમાં જીવે છે ખરાં? જીવ દેશે છે ખરાં? જીવ પ્રદેશ છે ખરાં ? અજી છે ખરાં? અજીવ દેશો છે ખરાં? અજીવ પ્રદેશો છે ખરા ?
महावीर प्रभुने। उत्त२-" जहा बितियसए अत्थिकाय उद्देसए लोयागासे"
હે ગૌતમ! બીજા શતકના દશમાં અસ્તિકાયેદ્દેશકમાં, કાકાશમાં જીવાદિકનું જેવું કથન કરવામાં આવ્યું છે, એજ પ્રમાણે અહી પણ કહેવું જોઈએ. જેમ કે-લેકમાં જે પણ છે, જીવદેશ પણ છે અને જીવપ્રદેશ પણ છે. એ જ પ્રમાણે ત્યાં અજી પણ છે, અછવદેશ પણ છે અને म हेश। ५६ छ. “ नवर" ते १४तव्यता ४२di मतव्यतामा मेरो જ તફાવત છે કે ત્યાં પાંચ પ્રકારના જ અરૂપી પ્રતિપાદિત કરવામાં આવેલ છે, આકાશના ભેદોનું ત્યાં પ્રતિપાદન કરવામાં આવ્યું નથી, ત્યારે લેકમાં
શ્રી ભગવતી સૂત્ર: ૯