Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३८
भगवतीसूत्रे कुर्वन्ति ? नायमर्थः समर्थः, अथवा सा नर्तकी तासां दृष्टीनां किञ्चिदू आवाधां वा व्याबाधां वा उत्पादयति, छविच्छेदं वा करोति, नायमर्थः समर्थः, ता वा दृष्टयः अन्योन्यस्याः दृष्टयाः किश्चिद् आवाधां वा, व्यावाधां वा उत्पादयन्ति, छविच्छेद वा कुर्वन्ति ? नायमर्थः समर्थः, तत् तेनार्थेन गौतम ! एवमुच्यते-तदेव यावत्-नो छविच्छेदं वा कुर्वन्ति ।। सू० ३॥ __टोका-अथ लोकपस्तावात् तदेकप्रदेशगतां विशेषवक्तव्यतां प्ररूपयितुमाह-'लोगस्स णं' इत्यादि, 'लोगस्स ण मंते ! एगमि आगासपएसे जे एगिदियपरसा जाब पचिदियपएसा, अणिदियपएसा अन्नमन्नबद्धा, अन्नमन्नपुट्ठा जाव अन्नमन्नसमभरघडताए चिट्ठति ? अस्थि णं भंते ! अन्नमन्नस्स किंचि आवाह वा वाबाहं वा उप्पायति, छविच्छेदं वा करेंति ? ' गौतमः पृच्छति-हे भदन्त ! लोकस्य खलु एकस्मिन् आकाशप्रदेशे ये एकेन्द्रियमदेशाः, यावत्-द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियपदेशाः, अनिन्द्रियप्रदेशाश्च अन्योन्यबद्धाः, अन्यो
लौकिकप्रदेशवक्तव्यता
लोगस्स ण भंते !' इत्यादि। टीकार्थ-लोक का स्वरूप चल रहा है अतः सूत्रकार ने इसके एक प्रदेशगत वक्तव्यता की प्ररूपणा इस सूत्र द्वारा की है। इसमें गौतम ने प्रभु से ऐसा पूछा है-'लोगस्त ण भंते ! एगंमि आगासपएसे जे एगिदियपएला जाव पंचिदियपएसा, अणिदियपएसा अनमन्नबद्धा अभमन्नपुट्ठा जाव अन्नमानसमभरघउत्ताए चिटुंति ? अस्थि णं भंते! अन्नमन्नस्स किंचि आवाहां वा वाचाहं वा उप्पाएंति, छविच्छेदं वा करेंति" हे भदन्त ! लोक के एक आकाश प्रदेश में जो एकेन्द्रिय जीव प्रदेश, यावत् द्वीन्द्रिय जीव प्रदेश, तेहन्द्रिय जीवप्रदेश, चौ इन्द्रिय
--16प्रदेश १४०यता -
" लोगस्स ण भंते !" त्यात ટોકાઈ-લોકના સ્વરૂપનું નિરૂપણ ચાલી રહ્યું છે. તેથી સૂત્રકારે અહીં તેના એક પ્રદેશગત જીવપ્રદેશની પ્રરૂપણ કરી છે. આ વિષયને અનુલક્ષીને गौतम स्वामी महावीर प्रभुने मे प्रश्न पूछे छे -" लोगस्त ण भंते ! एगंमि आगासपएसे जे एगिदियपएसा जाव पंचिदियपएसा, अणिदियपएसा अनमनबद्धा अन्नमन्नपुट्ठा जाव अन्नमन्नसमभरघडताए चिट्रति ? अस्थिण भंते ! अन्नमन्नस्स किंचि आबाहां वा वाबाह वा उप्पाएंति, छविच्छेद वा कति?) सन् ! सोना मे२४२५शमा सन्द्रिय प्रदेशी, દ્વીન્દ્રય જીવપ્રદેશ, ત્રીન્દ્રિય જીવપ્રદેશે, ચતુરિન્દ્રિય જીવપ્રદેશ, પંચેન્દ્રિય
શ્રી ભગવતી સૂત્ર: ૯