Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ २०१० सू० २ लोकालोकस्वरूपनिरूपणम् ४२९ भवति, नो अगतम्-अव्यतिक्रान्त क्षेत्र बहुकम्-अधिकं न भवति, 'गयाउसे अगए असंखेज्जइ भागे, अगयाउसे गए असंखेज्जगुणे' गतात्-व्यतिक्रान्तात् तत्अगतम् अव्यतिक्रान्तम् असंख्येयभागं न्यूनं भवति, अथ च अगतात-अव्यतिक्रान्तात् क्षेत्रात् तत् गतं व्यतिक्रान्तं क्षेत्रम् असंख्येयगुणम् अधिकं भवति, इति भावः । अत्र कश्चिदाशङ्कते-ननु पूर्वादिदिक्षु प्रत्येकस्यां दिशि लोकः अर्द्धरज्जु प्रमाणो वर्तते ऊवांधश्च लोक किश्चिन्यूनाधिकसप्तरज्जुपमाणो वर्तते तहि तुल्यया गत्या गच्छतां तेषां देवानां क्षेत्रवैषम्यात् कथं षट्स्वपि दिक्षु गताद्अगतं क्षेत्रमसंख्यातभागमात्रम् , अगताच गतं क्षेत्रमसंख्यातगुणम् ? इति । अत्राहघनचतुरस्रीकृतस्य लोकस्यैव कल्पितत्वान्न दोष इति। अस्त्वेवम्-पुनरपि श्रूयताम्-ननु याक्तस्वरूपया गत्यापि गच्छन्तो देवाः बहुनाऽपि कालेन लोकान्त पार करना बाकी है-जो क्षेत्र पार नहीं किया है-वह क्षेत्र बहुत नहीं है। क्यों कि-'गयाउसे अगए असंखेज्जहभागे, अगयाउसे गए असंखेज्जगुणे' गतक्षेत्र से वह अगतक्षेत्र-अव्यतिक्रान्तक्षेत्र, असंख्यातवें भाग है और अगतक्षेत्र से वह गतक्षेत्र असंख्यातगुणित है। यहाँ ऐसी आशंका हो सकती है-कि पूर्वादिदिशाओं में से प्रत्येकदिशा में लोक अर्धराजूपमाण है, और ऊर्ध्व एवं अधोदिशा में किश्चिन्यूनाधिक सात राजू प्रमाण है तब तुल्य गति से जाने वाले देवों के क्षेत्र में विषमता होने से छहों दिशाओं में गतक्षेत्र से अगतक्षेत्र असंख्यातभागमात्र कैसे माना जा सकता है ? और अगतक्षेत्र से गतक्षेत्र असंख्यातगुणित कैसे कहा जा सकता हैं ? सो इस शंका का ऐसा उत्तर है कि धनचतुरस्त्रीकृत लोक ही कल्पित है-अतः इसमें कोई दोष नहीं है। खैर कोई दोष न हो, परन्तु फिर भी शंका ऐसी बनी ही रहती है कि उक्त स्वरूप ४२वानु माडी छ २ क्षेत्र १२ युनथीत क्षेत्र माछु छ. "गयाउसे अगए असंखेज्जभागे, आयाउसे गए असंखेज्ज गुणे" Gealत क्षेत्र ४२ता अनुमति ક્ષેત્ર અસંખ્યાતમાં ભાગ જેટલું છે. અને અનુલંધિત ક્ષેત્ર કરતાં ઉલંધિત ક્ષેત્ર અસંખ્યાત ગણું મોટું હોય છે.
શંકા-પૂર્વાદિ પ્રત્યેક દિશામાં લોક અર્ધરાજૂ પ્રમાણ છે અને ઉર્ધ્વદિશામાં તથા અદિશામાં તે સાત રાજુ પ્રમાણ કરતાં કંઈક ન્યૂનાવિક પ્રમાણ છે. છતાં સમાન ગતિથી ચાલનારા દેના અનુલંધિત ક્ષેત્રને ઉ૯લંધિત ક્ષેત્રના અસંખ્યાતમાં ભાગ પ્રમાણ શા માટે કહ્યું છે? અને અનુલલંધિત ક્ષેત્ર કરતાં ઉ૯લંધિત ક્ષેત્રને અસંખ્યાત ગણું અધિક કેમ કહ્યું છે ? ઉત્તર-આ શંકાનું સમાધાન આ પ્રમાણે છે-ઘનચતુરસ્ત્રીકૃત (ચતુષ્કોણાકાર) લેક જ કલ્પિત છે તેથી તે કથનમાં કઈ દેષ નથી.
શ્રી ભગવતી સૂત્ર: ૯