Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
भगवतीसो गहाय माणुसुत्तरस्स पमयस्स चउसु वि दिसासु चउसु वि विदिसामु बहियाभिमुहोओ ठिच्चा अट्टबकिपिंडे गहाय माणुसुत्तरस्स पव्ययस्स जमगसमगं बहियाभिमुहीओ पक्खिवेज्जा' अध:-अधोभागे खलु अष्टौ दिक्कुमार्यों महतरिकाः अतिमहत्यः अष्टौ बलिपिण्डान् गृहीत्वा मानुषोत्तरस्य-एतनामकस्य पर्वतस्य चतसष्वपि दिक्षु चतसृष्वपि विदिक्षु बाह्याभिमुख्यः स्थित्वा अष्टौ बलिपिण्डान गृहीत्वा मानुषोत्तरस्य पर्वतस्य यमकसमकं-युगपदेव यदा बाह्याभिमुखाः प्रक्षिपेयुस्तदो'पभूणं गोयमा ! तओ एगमेगे देवे ते अट्ठ बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडि साहरित्तए' हे गौतम ! प्रभुः समर्थः खलु तेभ्यो देवेभ्यः एकैको देवस्तान अष्टौ बलिपिण्डान् धरणितलमसंपाप्तान क्षिप्रमेव प्रतिसंहर्तु-ग्रहीतुं समर्थः, इतिपूर्वेणान्वयः, 'तेणं गोयमा ! देवा ताए उकिटाए जाव देवगईए लोगंसि ठिच्चा 'अहेणं अदिसाकुमारीओ महत्तरियाओ अलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्स चउसु वि दिमासु चउसु वि विदिसासु बहियाभिमुहीओ ठिच्चा अट्ठयलिपिंडे गहाय माणुसुत्तरस्त पव्वयस्स जमगसमगं बहियाभिमुहीओ पक्खिवेजा' नीचे आठ महतरिका दिक्कुमारियां आठ बलिपिण्डों को लेकर मानुषोत्तर पर्वत की चारों दिशाओं में और चारों विदिशाओं में बाहर की ओर मुह करके खड़ी हो जावें और खड़ी होकर के फिर वे एक ही साथ मानुषोत्तर पर्वत से बाहिर की ओर उन आठ बलिपिण्डों को फेंके, 'पभूणं गोयमा! तओ एगमेगे देवे ते अट्ठ बलिपिंडे धरणितलमसंपत्त खिप्पामेव पडिसाहरित्तए' तो हे भगवन् उन देवों में से एक देव उन आठ बलिपिण्डों को जबतक वे जमीन पर नहीं गिर पावें ग्रहण करने में समर्थ है। 'तेणं गोयमा! देवा ताए आला २२, भने “ अहेण अट्ठ दिसाफुमारीओं महत्तरियाओ अट्टबलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्म चउसु वि दिसासु उसु वि विदिसासु बहियाभिमुहीओ ठिच्चा अदु बलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्स जमगसमा बहियाभिमुहीओ पक्खिवेज्जा" नी मा महत्तरित हमारीमा मालिवान बने, માનુષેત્તર પર્વતની ચારે દિશાઓમાં (પૂર્વાદિ ચાર દિશાઓમાં) અને ચારે વિદિશાઓમાં (ઈશાન આદિ ચારે ખૂણામાં) બહારની તરફ મુખ કરીને ઊભી રહે, અને તેઓ એક સાથે માનુષેત્તર પર્વતની બહારની તરફ તે આઠ मसिपिडा ३, “पभूण गोयमा! तओ एगमेगे देवे ते अटू बलिपिंडे धर. णितलमसंपत्ते खिप्पामेव पडिसाहरित्तए" तो गौतम! ते ६९ हवामाना પ્રત્યેક દેવ પિતાની શીવ્ર ગતિથી ગમન કરીને તે આઠ બલિપિને જમીન પર પડતાં પહેલાં જ વચ્ચેથી જ-ગ્રહણ કરી લેવાને સમર્થ હોય છે,
શ્રી ભગવતી સૂત્ર : ૯