Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० १० सू. २ लोकालोकस्वरूपनिरूपणम् ४३१ लोकपरिमाणं गौतमः पृच्छति-'अलोएणं भने ! के महालये पण्णत्ते?' हे भदन्त ! अलोकः खलु कियन्महालयः कीदगविशालः प्रज्ञप्त: ? भगवानाह-'गोयमा ! अयं णं समयखेत्ते पणयालीसं जोयण तयसहस्साइं आयामविक्खंभेणं, जहा खंदए जाव, परिक्खेवेणं' गौतम ! इदं खलु समयक्षेत्र-मनुष्य क्षेत्र, पञ्चचत्वारिंशद् योजनशतसहस्राणि आयाम विष्कम्भेण दैयविस्तारेण यथा स्कन्दके प्रकरणे द्वितीयशतकस्य प्रथमोद्देशके प्रतिपादितं तथैवात्रापि प्रतिपत्तव्यम्-यावत्-परिक्षेपेण-परिधिना प्रज्ञप्तम् । ' तेणं कालेणं, तेणं समएणं दसदेवा महिडिया तहेव जाव संपरिक्खित्ताणं संचिटेज्जा' तस्मिन् काले, तस्मिन् समये दशदेवा महद्धिकाः तथैव-पूर्वोक्तवदेव यावत्-महाद्युतिकाः, महायशसः, महाबलाः, महासौख्याः , जम्बूद्वीपे द्वीपे, मन्दरे पर्वते मन्दरचूलिकाः सर्वत:-समन्तात् संपरिक्षिप्य-संवेष्टय खलु संतिष्ठेरन , ' अहेणं अट्टदिसाकुमारीओ महत्तरियाओ अट्टबलिपिंडे ___ अब गौतम अलोक का परिमाण पूछते हैं-'अलोए ण भंते! के महालए पण्णत्ते' हे भदन्त ! अलोक कितना बड़ा है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! अयं णं समयखेत्ते पणयालीस जोयणसयसहस्साइं आयामविक्खंभेणं, जहा खंदए जाव परिक्खेवेण' हे गौतम ! यह मनुष्य क्षेत्र आयाम विष्कम्भ की अपेक्षा से ४५ लाख योजन का कहा गया है । सो जैसा वहां कहा गया है वैसा ही यहां पर भी कहना चाहिये. परिधितक ' तेणं कालेण तेण समएणं दस देवा महिडिया तहेव जाव संपरिक्खित्ता णं संचिद्वेज्जा' उस काल और उस समय में महर्द्धिक आदि पूर्वोक्त विशेषणों वाले १० देव जम्बूद्वीपस्थ सुमेरुपर्वत के ऊपर मन्दरचूलिका के चारों ओर से घेरकर खडे हो जावें और प्रश्न पूछे छे “ अलोए ण भते ! के महालए पण्णत्ते !" सन् ! Ras કેટલો વિશાળ છે?
महावीर प्रभुन। उत्तर-“ गोषमा ! अयं ण समयखेत्ते फ्णयालीस जोयणसयसहस्साई आयामविक्खंभेण', जहा खदए जाव परिक्खेवेण 3 गौतम ! આ મનુષ્યક્ષેત્રની લંબાઈ અને પહોળાઈ ૪૫ લાખ યેાજનની કહી છે. તેનું વર્ણન બીજા શતકના પહેલા ઉદ્દેશામાં સ્કન્દકના પ્રકરણમાં કહ્યા અનુસાર ગ્રહણ કરવું જોઈએ. તેની પરિધિ પર્યન્તનું વર્ણન અહીં ગ્રહણ કરવું જોઈએ.
“तेण कालेण तेण समएण' दस देवा महिड्डिया तहेव जाव संपरिक्खत्ताण संचि ज्जा" ते मे मन त समये १० वे दीपना म४२ પર્વતની (સુમેરુ પર્વતની) મંદરચૂલિકા (શિખર) ને ઘેરીને ચારે દિશામાં
શ્રી ભગવતી સૂત્ર : ૯