Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२५
भावतीसचे वर्तते, तैलापूपसंस्थानसंस्थितो वर्तते, रथचक्रवालसंस्थानसंस्थितो वर्तते, पुष्करकर्णिका संस्थानसंस्थितो वर्तते, प्रतिपूर्णचन्द्रसंस्थानसंस्थितः, एकं योजनशतसहस्रम् आयामविष्कम्मेण, त्रीणि योजनशतसहस्राणि षोडशच सहस्राणि द्वेच सप्तविंशतिः योजनशते, त्रीणि च क्रोशानि, अष्टाविंशतिश्च धनुश्शतम् , त्रयोदशअङ्गुलानि, अर्धाङ्गुलंच किश्चिद् विशेषाधिकम् , तथाच किश्चिद् विशेषाधिकसाईत्रयोदशाङ्गुलाधिकाष्टाविंशत्यधिकशतधनुरुत्तरक्रोशत्रयाधिकसप्तविंशस्यधिकशतद्वययोजनाधिक-पोडशसहस्रोत्तरलक्षत्रयप्रमाणो जम्बूद्वीपः, परिक्षेपेण परिधिना प्रज्ञप्तः, 'तेणं कालेणं, तेणं समएणं छ देवा महिडिया जाव महासोक्खा जंबुद्दीवे दीवे मंदरे पव्वए मंदरचूलियं सबओ समंता संपरिखित्ताणं चिटेज्जा' तस्मिन् काले, तस्मिन् समये यदा षड् देवाः महद्धिकाः यावत् महाद्युतिकाः, महायशसः, महाबलाः, महासौख्याः जम्बूद्वीपे द्वीपे, मन्दरे पर्वते मन्दरचूलिका मेरुशिखरं सब से छोटा है । तैल से बने हुए अपूप-पुएं का जैसा आकार होता है- वैसा ही इसका आकार है। अथवा रथ के चक्रवाल (जो लोहे का गोलपट्टा होता है) उस के आकार जैसा है। अथवा कमल की जैसी कणिका होती है उसके आकार जैसा है । अथवा पूर्णिमाके चन्द्रमा के जैसा आकार होता है वैसा आकार वाला है। एक लाख योजन का इसका विस्तार है। इसकी परिधि तीन लाख सोलह हजार दो सौ सत्तावीस योजन, तीन कोश एक सौ अट्ठाईस धनुष और १३॥ साडा तेरह अंगुल से कुछ अधिक है। "तेणं कालेण तेण समएण छ देवा महिड्रिया जाव महासोक्खा जंबुद्दीवे दीवे मंदरे पव्यए मंदरचूलियसव्वओ समता संपरिक्खित्ताण चितुज्जा" उस काल में और उस समय में महाऋद्धिवाले यावत्-महाधुतिवाले, महायशवाले, महावलवाले-महासुखवाले ऐसे छ અને સમુદ્રોથી માને છે. તેને આકાર તેલથી ભરપુર માલપુવા જેવું છે. અથવા રથના પૈડાની વાટ જે તેને આકાર છે. અથવા કમલની કણિકા જેવી ગોળ હોય છે, એવે તેને આકાર છે. અથવા તેને આકાર પૂર્ણિમાના ચન્દ્ર જેવો છે. તેને વિસ્તાર એક લાખ જનને અને પરિધિ ત્રણ લાખા સોળ હજાર બસો સત્યાવીસ (૩૧૬૨૨૭) એજન, ત્રણ કેશ, ૧૨૮ धनुष भने १३॥ भाजयी ५। सही पधारे छे. "तेण कालेणतेण समएण ६ देवा महि ढिया जाव महासोक्खा जंबुद्दोवे दीवे मंदरे पव्वए मंदरचूलिय सव्वओ समंता संपरिक्खित्तो ण' चिद्वेज्जा" ते ४ाणे म२ ते समय (धार । અત્યારે જો કોઈ મહાદ્ધિવાળા, મહાવૃતિવાળા, મહાયશવાળા, મહાબળવાળા,
શ્રી ભગવતી સૂત્ર : ૯