Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२६
भगवतीसूत्रे
9
समर्थः इति पूर्वेण अन्त्रयः, 'तेणं गोयमा ! देवा ताए उक्किट्ठाए जात्र देवगईए, एगे देवे पुरस्थाभिमु पाए' हे गौतम! ते खलु देवाः तथा उत्कृष्टया - विशि ष्टया, यावत् त्वरितया-आकुलया, चपलया - शरीरचापल्येन चण्डया रौद्रयागत्युत्कर्षयोगात्, सिया-दादर्थस्थिरतया उद्धृतया दर्पातिशयेन, जयिन्याविपक्षजेतृतया, छेकथा - निपुणया, दिव्यया-दिविभवया, देवगल्या एको देवः पुरस्थाभिमुद्दे' पौरस्त्याभिमुखः प्रयातः, 'एवं दाहिणाभिमु, एवं पचत्थाभिमु एवं उत्तराभिमु एवं उडू | भिमु हे, एगे अहोभिनु पयाए' एवं तथैव एको देवो दक्षिणाभिमुखः, एवमेव एको देवः पश्चिमाभिमुखः, एवं तथैव एको देवः उत्तराभिमुखः, एवं - तथैव एको देवः ऊर्ध्वाभिमुखः, एको देवः अधोऽभिमुखः प्रयातः, 'तेणं कालेणं, तेणं समएणं वाससहस्साउए दारए पयाए' तस्मिन् काले, तस्मिन् समये वर्षसहस्रायुष्कः- वर्षाणां सहस्रम् आयुर्यस्य स तथाविधः, दारकः - बालकः ऊपर नहीं गिर पाते हैं. इतने में ही बहुत जल्दी ग्रहण करने में समर्थ है । 'तेण गोयमा ! देवा ताए उक्किट्ठाए जाव देवगईए एगे देवे पुरस्थाभिमु पयाए' हे गौतम! अब उन देवों में से कोई एक देव अपनी उस उत्कृष्ट, स्वरित, चपल, आदि विशेषणों वाली देव गति से चलकर पूर्व दिशा की तरफ चला गया, 'एवं दाहिणामुद्दे, एवं पच्चस्थाभिमुहे एवं उत्तराभिमुहे, एवं उड्डाभिमुहे, एगे अहोमुहे पयाए ' इसी प्रकार से कोई एक दूसरा देव दक्षिणदिशा की तरफ चला गया, एक देव पश्चिम दिशा की तरफ चला गया, इसी प्रकार से एक देव उत्तरदिशा की तरफ चला गया. एक देव ऊर्ध्वदिशा की तरफ और एक देव अधोदिशा की तरफ चला गया 'तेणं कालेण तेण समएणं वाससहसाउए दारए पयाए' उस काल और उस समय में एक हजार वर्ष
-
66
આવી પડે તે પહેલાં-વચ્ચેથી જ ઘણી જ ઝડપથી ગ્રહણુ કરી શકવાને સમથ होय छे. तेणं गोयमा ! देवा ताए उचिट्ठाए जाव देवगईए एगे देवे पुरस्थाभिमुद्द पयाए " हे गौतम! ते हेवामांना अर्ध ! हेव पोतानी ते उत्सृष्ट, ત્વરિત, ચપલ આદિ વિશેષણાવાળી દેવગતિથી પૂર્વ દિશા તરફ ચાલવા માંડે, " एवं दाहिणाभिमुद्दे, एवं पच्चत्थाभिमुद्दे, एवं उत्तराभिमुद्दे, एवं उड्डाभिमुद्दे, एवं एगे अहोमुहे पयाए " ४ प्रमाणे जीने गोड हेव दक्षिणु हिशा તરક્ ચાલવા માંડે, ત્રીજો એક દેવ પશ્ચિમ તરફ ચાલવા માંડ ચેાથેા એક દેત્ર ઉત્તર તરફ ચાલવા માંડ પાંચમા એક દેવ ઉર્ધ્વ દિશા તરફ ચાલવા માડે અને છઠ્ઠો એક દેવ અધાદિશા તરફ ચાલવા भांडे, " तेण कालेणं तेण समएण वाससहस्सा उए दारए पयाए ' ખરાખર એજ સમયે કેઈ એક પુરુષને ત્યાં ૧૦૦૦ વર્ષના આયુષ્યવાળા એક બાળક
શ્રી ભગવતી સૂત્ર : ૯