Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११० १० सू० १ लोकस्वरूपनिरूपणम्
४१३
प्रदेशे यद्यपि प्रदेश एवास्ति तथापि देशशब्दस्यावयवार्थतया अवयवमात्रस्यैव विवक्षितत्वेन निरंशत्वस्य च तत्र सतोऽपि अविवक्षितत्वात् धर्मास्तिकायस्य देश इत्युक्तम्, प्रदेशस्तु स्वाभाविक एवास्ति इत्याभिप्रायेणाह - 'धम्मस्थिकायस्स पए से २' धर्मां स्तिकायस्य प्रदेशोऽस्ति २, 'एवं अहम्मस्थिकायस्स वि ४' एवं पूर्वोक्तरीत्यैव अधमस्तिकायस्यापि विज्ञेयम्-तथाच तत्सूत्रम् - "नो अधम्मत्थिकाए. अधम्मस्थिकायस्स देसे, अधम्मत्थिकायस्स परसे " इति, एवं धर्मास्तिकायवद् अधर्मास्तिकायो नास्ति किन्तु अधर्मास्तिकायस्य देशः, प्रदेशवास्ति ४, ' अद्धा समए' ५' अद्धासमयः - कालथेत्यर्थ: ५' गौतमः पृच्छति - 'तिरियलोग खेत लोगचाहिये - यद्यपि आकाश के एकप्रदेश में धर्मास्तिकाय का एक ही प्रदेश हैतो भी अवयवार्थवाला होने से देश शब्द का अर्थ अवयवमात्ररूप विवक्षित होता है. इसलिये निरंश उसका वहां सद्भाव होने पर भी अविक्षित होने के कारण वहां धर्मास्तिकाय का देश हैं इसरूप से कहा गया
| 'धम्मथिकायस्स पएसे २' धर्मास्तिकाय का प्रदेश २, यह यहां स्वाभाविक रूप से ही है । ' एवं अहम्मस्थि कायस्स वि' इसी प्रकार से वहां अधर्मास्तिकाय का देश ६, और अधर्मास्तिकाय का प्रदेश है ४, अधर्मास्तिकाय पूरा का पूरा नहीं है, परन्तु उसका देश और प्रदेश यहां है । यही बात- 'नो अधम्मस्थिकाए, अधम्मत्थिकायस्सदेसे, अधम्मत्थिकायस्सपरसे' इस सूत्र द्वारा समझाई गई है। अद्धासमए' ५ आकाश के एकप्रदेश में काल है ही. इस प्रकार से ये अरूपी अजीव पांच प्रकार के हैं । અહી. એવું સમજવુ જોઈએ કે—આકાશના એક પ્રદેશમાં ધર્માસ્તિ કાયના એક જ પ્રદેશ હાય છે, તે પણ અવયવાથ વાળા હાવાથી દેશ શબ્દને અ અવયવમાત્રરૂપ વિવક્ષિત થાય છે. તેથી નિરશ તેને ત્યાં સદ્ભાવ હાવા છતાં પશુ અવિવક્ષિત હવાને કારણે “ત્યાં ધર્માસ્તિકાયના દેશ હોય છે,’” આ પ્રકારનું કથન કરવામાં આવ્યું છે.
66 धम्मत्किार
से " (२) त्यां धर्मास्तिठायो प्रदेश तो स्वाभावि रीते ? होय छे. " एव अहम्मत्थिकायस्स वि" (3) थेन अभागे त्यां અધર્માસ્તિકાયના દેશ અને (૪) અધર્માસ્તિકાયના પ્રદેશ હાય છે ત્યાં અધર્માસ્તિકાય પૂરેપૂરૂં' હેાઇ શકતુ નથી, પરન્તુ તેના દેશ અને પ્રદેશ જ ત્યાં संभवी शन वात सूत्रारे " नो अधम्मस्थिकाए, अधम्मत्थि कायस देसे, अम्मत्थि कायस्त पपसे " मा सूत्रपाद्वारा समन्वी छे. "अद्धा समए ५ " (૫) અને આકાશના એક પ્રદેશમાં કાળ હોય છે જ. આ રીતે આ રૂપી પાચ પ્રકારના અજીવા અધેાલાક રૂપ ક્ષેત્રના એક આકાશપ્રદેશમાં હાય છે.
શ્રી ભગવતી સૂત્ર : ૯