Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० १० सू०१ लोकस्वरूपनिरूपणम् ४१७ 'दवो णं अहेलोगखेत्तलोए अणंताई जीवदवाई, अणंताई अजीवदवाई, अणंता जीवाजीवदव्या' द्रव्यतः खलु अधोलोकक्षेत्रलोके अनन्तानि जीवद्रव्याणि सन्ति, अनन्तानि अजीवद्रव्याणि सन्ति, अनन्तानि जीवाजीवद्रव्याणि सन्ति, ‘एवं तिरियलोयखेत्तलोएवि' एवं-पूर्वोक्तरीत्या तिर्यग्लोकक्षेत्रलोकेऽपि अनन्तानि जीवद्रव्याणि, अनन्तानि अजीवद्रव्याणि, अनन्तानि जीवाजीवद्रव्याणि सन्तीति भावः, ‘एवं उडलोयखेत्तलोए वि, एवं पूर्वोक्तरीत्यैव ऊर्ध्वलोकक्षेत्रलोकेऽपि अनन्तानि जीवद्रव्याणि, अनन्तानि अजीवद्रव्याणि, अनन्तानि जीवाजीवद्रव्याणि सन्तीतिभावः, 'दव्वओ ण अलोए णेवत्थि जीवव्वा, नेवत्थि अजीवदव्या, नेवत्थि जीवाजीवदया, एगे अजीवदव्वदेसे जाव सव्वागासअणंतभागूणे' द्रव्यतः खलु अलोके नैत्र सन्ति जीवद्रव्याणि, नैव सन्ति से यह न्यूनरूप हैं। अब सूत्रकार द्रव्यादिकों की अपेक्षा लेकर इन जीवादिकों का वर्णन करते हैं-'दव्वओ णं अहेलोगखेसलोए अणं. ताई जीवव्वाइं, अणंताई अजीवदव्वाइं अणंता जीवा जीवव्वा' द्रव्य की अपेक्षा से अधोलोकरूप क्षेत्रलोक में अनन्त जीवद्रव्य हैं, अनन्त अजीव द्रव्य हैं और अनन्त जीवाजीव द्रव्य हैं । “एवं तिरियलोयखेतलोए वि' इसी प्रकार से तिर्यग्लोक रूप क्षेत्रलोक में भी जानना चाहियेअनन्तजीवद्रव्य हैं, अनन्त अजीव द्रव्य हैं और अनन्त जीवाजीव द्रव्य हैं। ' एवं उडलोयखेसलोए वि. इसी प्रकार से ऊर्ध्वलोकरूप क्षेत्रलोक में भी जानना चाहिये ! 'दव्यओ णं अलोए णेवस्थि जीवव्वा, नेवस्थि अजीवव्वा, नेवस्थि जीवाजीवदव्वा, एगे अजीवदव्वदेसे, जाव सव्वाછે. અનન્ત અગુરુલઘુક ગુણેથી તે સદા સંયુક્ત રહે છે. સર્વાકાશના અનન્તમાં ભાગથી તે ન્યૂન રૂપ છે.
હવે સૂત્રકાર દ્રવ્યાદિની અપેક્ષાએ આ જીવાદિકાનું વર્ણન કરે છે.
" दव्वओ ण' अहेलोगखेत्तलोए अणंताई, जीवदव्वाइं अणंताई अजीयदव्वाइ', अणंता जीवाजीवदव्वा" द्र०यनी अपेक्षा भाव। ३५ क्षेत्रsvi અનંત અવદ્રવ્ય છે, અનંત અજીવ દ્રવ્ય છે અને અનંત જીવાજીવ દ્રવ્ય છે.
“ एवं तिरियलोयखेत्तलोए वि" ॥ ४यन तिय ३५ क्षेत्री વિષે પણ સમજવું. ત્યાં પણ અનંત જીવ દ્રવ્ય છે, અનંત અજીવ દ્રવ્ય छ भने सनात पाल द्र०य छे. “ एवं उर्दूलोयखेत्तलोए वि" मेर ४थन GEE°13 ३५ क्षेत्र विष पर अड ४२. “दबओ ण अलोए गेवत्थि जीवव्वा, णेवत्थि अजीवदवा, णेवत्थि जीवाजीयव्वा, एगे अजीव
શ્રી ભગવતી સૂત્ર : ૯