Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१५
,
प्रमेयचन्द्रिका टीका श० ११० १० सू० १ लोकस्वरूपनिरूपणम् विधाः धर्मास्तिकायस्याधर्मास्तिकायस्य च देशाः प्रदेशाश्च पूर्वोक्ताः ऊर्ध्वलोके एकस्मिन आकाशम देशे संभवन्ति, 'लोगस्स जहा अहेलोग खेतलोगस्स एगंमि आगासपए से ' लोकस्य यथा अधोलोक क्षेत्रलोकस्य एकस्मिन् आकाशमदेशे यदुवक्तव्यत्वं पूर्व प्रतिपादितं तद् लोकस्यापि एकस्मिन् आकाशप्रदेशे प्रतिपत्तव्यम् तदभिलापत्थम् -'लोकस्य खलु भदन्त । एकस्मिन् आकाशप्रदेशे किं जीवाः, जीवदेशाः, जीवप्रदेशाः सन्ति, किंवा अजीवाः, अजीव देशाः, अजीवप्रदेशाः सन्ति? गौतम ! नो जीवाः, जीवदेशा अपि जीवप्रदेशाश्चापि अजीवा अपि, अजीवदेशा अपि, अजीव प्रदेशा अपि सन्ति इत्यादि बोध्यम्, गौतमः पृच्छति - ' अलोगस्स धर्मास्तिकाय और अधर्मास्तिकाय के देश और प्रदेश ये चार प्रकार के ही अरूपी अजीव ऊर्ध्वलोक के एक आकाश प्रदेश में हैं । ' लोगस्स जहा अहेलोग खेत्त लोगस्स एगंमि आगासपए से' अधोलोकरूप क्षेत्रलोक के एक आकाशप्रदेश में जो कथन पहिले किया गया है वही कधन लोक के एक आकाशप्रदेश में जानना चाहिये अभिलाप ऐसा है - 'लोकस्य खलु भदन्त ! एकस्मिन् आकाशप्रदेशे किं जीवाः, जीवदेशाः जीवप्रदेशाः सन्ति, किं वा अजीवाः अजीवदेशाः, अजीवप्रदेशाः सन्ति हे भदन्त ! लोक के एक आकाश प्रदेश में जीव हैं ? जीवदेश है ? जीवप्रदेश है? या अजीव हैं ? अजीवदेश हैं? या अजीवप्रदेश हैं ? इसके उत्तर में प्रभु कहते हैं 'गोयमा' ! हे गौतम! 'नो जीवाः जीवदेशा अपि
"
એમ સમજવુ, ધર્માસ્તિકાયના દેશ અને પ્રદેશ તથા અધર્માસ્તિકાયના દેશ અને પ્રદેશ, આ ચાર અરૂપી અજીત્ર દ્રબ્યા જ ઉલાકના એક આકાશ પ્રદેશમાં હાય છે.
" लोगस्स जहा अहेलोगखेतलोगस्स एगंमि आगासपएसे " अधोलो રૂપ ક્ષેત્રના એક આકાશપ્રદેશ વિષે જેવુ' કથન પહેલાં કરવામાં આવ્યુ છે, એવુ' જ કથન લોકના એક આકાશ પ્રદેશ વિશે પણ થવુ જોઇએ. તેના प्रश्नोत्तर नीचे प्रमाप्ये सभभवा- " लोकस्य खलु भंते ! एकस्मिन् आकाशप्रदेशे कि जीवा : जीवदेशा: जीवप्रदेशाः सन्ति, किंवा अजीवाः, अजीवदेशाः अजीव प्रदेशा: सन्ति ?” डे भगवन् ! साउना मे भाडाशप्रदेशमां शु वो होय ખરાં જીવદેશે! હાય છે ખરાં ? જીવપ્રદેશે! હાય છે ખરાં ? અથવા અજીવે હાય છે ખરાં ? અજીવદેશે હાય છે ખરા ? અજીવપ્રદેશેા હાય છે ખરાં?
महावीर अलुना उत्तर- " गोयमा ! नो जीवाः, जीवादेशा अपि जीवप्रदेशाः अपि, अजीवा अपि, अजीवदेशा अपि, अजीव प्रदेशा अपि सन्ति "
શ્રી ભગવતી સૂત્ર : ૯