Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११३० १० सू० १ लोकस्वरूपनिरूपणम्
"
1
अनंतेहिं अगुरुयल हुयगुणेहिं संजुत्ते सन्वागासे अनंतभागृणे' इति अलोकाकाशे जीवादयः पडपि न सन्ति किन्तु एकः अजीवद्रव्यदेशः, अजीवद्रव्यस्य देशरूपः अलोकाकाशस्य देशत्वं लोकालोकरूपाकाराद्रव्यस्य भागरूपत्वात् अगुरुलघुकः गुरुस्वलघुत्वव्यपदेशरहितत्वात् अनन्तैः स्त्रपर्याय परपर्यायरूपैरगुरुलघुकगुणैः अगुरुलघुस्वभावैः संयुक्तः सर्वाकाशः अनन्तभागोनः इति संग्राह्यम्, तत्र सर्वाकाशः अनन्तभागोन इत्यस्यायमर्थः सर्वाकाशस्य अनन्तभागेन लोकस्वरूपेण न्यूनः लोकाकाशस्य अलोकाकाशापेक्षया अनन्तभागरूपत्वात् एतादृशः सर्वाकाशः अलोको व्यपदिश्यते । गौतमः पृच्छति - 'अहे लोग खेत्त लोगस्स णं भंते ! एगंमि आगासपरसे किं जीवा, जीव देसा, जीवपरसा, अजीवा अजीवदेसा, अजीवपएसा ?' हे भदन्त ! अधोलोक क्षेत्रलोकस्य खलु एकस्मिन् आकाशप्रदेशे किं जीवाः, जीवएक भागरूप होने से आई है । अनन्त स्वपर्याय परपर्यायरूप अगुरुलघुक गुणों से यह अलोकाकाश युक्त है। सर्वाकाश के अनन्तवें भाग से यह अलोकाकाश न्यून है - इसका तात्पर्य ऐसा है कि सर्वाकाश का अनतवां भाग लोकाकाश है-उससे यह न्यून है. अलोकाकाश की अपेक्षा लोकाकाश अनन्तभागरूप है। ऐसे अनन्तवें भाग से न्यून सर्वाकाश अलोक कहा गया है । अथ गौतमस्वामी ऐसा पूछते हैं-' अहे लोग खेतलोगस्स णं भंते ! एगंमि आगासपएसे किं जीवा, जीव देसा, जीवसा, अजीवा, अजीवदेसा, अजीवपएसा' हे भदन्त अधोलोकरूप क्षेत्रलोक के एक आकाश प्रदेश में क्या जीव हैं ? जीवदेश हैं ? जीवप्रदेश हैं ? या अजीव हैं ? अजीव देश हैं ? या अजीवप्रदेश हैं ?
४०७
99
રૂપ આકાશદ્રવ્યના એક ભાગરૂપે તે હાવાની અપેક્ષા ગ્રહણ કરવી. જોઈએ. અનન્ત સ્વપર્યાય પરપર્યાય રૂપ અગુરુ લઘુકગુણાથી આ અલાકાકાશ યુક્ત છે. ૮ સર્વાકાશના અનન્તમાં ભાગથી આ અલાકાકાશ ન્યૂન છે, આ યનના ભાવાર્થ નીચે પ્રમાણે છે-સર્વાકાશના અનન્તમાં ભાગરૂપ લેાકાકાશ છે, તે લેાકાકાશ કરતાં આ અલેાકાકાશ ન્યૂન છે એમ સમજવુ', અલેાકાકાશ કરતાં લેાકાકાશ અનન્ત ભાગ રૂપ છે. એવે અનન્તમાં ભાગે ન્યૂન સર્વાકાશ અલા કરૂપ કહ્યો છે.
ગૌતમ સ્વામીના પ્રશ્ન— ." अहे लोग खेत्तलोगस्स णं भंते! एगंमि आगास परसे किं जीवा, जीवसा, जीवप्पएसा, अजीवा, अजीवदेसा, अजीवप्पएसा ? " હે ભગવન્! અધેાલેાક રૂપ ક્ષેત્રલેાકના એક આકાશપ્રદેશમાં શું જીવા હૈાય છે ? જીવદેશે (જીવાંશેા) હાય છે? શું જીવપ્રદેશા હાય છે? અથવા શુ અજીવા હાય છે? અજીવદેશે! હાય છે? અજીવપ્રદેશ હોય છે ?
શ્રી ભગવતી સૂત્ર : ૯