Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ १० १० सू० १ लोकस्वरूपनिरूपणम् ४०५ अधर्मास्तिकायोऽपि ३ अधर्मास्तिकायः तत्पदेशाचेति द्वयं बोध्यम् ४ तथा नोआकाशास्तिकायः, आकाशारितकायो नास्ति लोकस्य तस्य एतद्देशत्वात् , किन्तु-आकाशदेशः संभवति, लोकस्य तदंशत्वात् ५ आकाशपदेशाश्च सन्ति६, कालश्वास्ति ७, इत्यभिप्रायेणाह-यावत्-अधर्मास्तिकायस्य प्रदेशाः, नो आकाशा स्तिकायस्य देशः आकाशास्तिकायस्य प्रदेशाः, अद्धासमयः कालः, शेष-तदेवद्वितीयशतकस्थ दशमोद्देशकवदेव बोध्यम्। गौतमः पृच्छति-'अलोएणं भंते ! किं जीवा, जीवदेसा, जीवपएसा ? अजीवा, अजीवदेसा, अजीवपएसा ?' हे भदन्त ! अलोके खलु किं जीवाः, जीवदेशाः, जीवप्रदेशाः, किंवा अजोवाः, अजीवदेशाः, अजीवप्रदेशा भवन्ति ? भगवानाह-'एवं जहा-अस्थिकायउद्देसए विद्यमान रहता है इसलिये धर्मास्तिकाय हैं १ । धर्मास्तिकाय के प्रदेश होते हैं-क्यों कि धर्मास्तिकाय प्रदेशरूप होता है २ । अधर्मास्तिकाय है ३ और अधर्मास्तिकाय के प्रदेश हैं ४ तथा आकाशास्तिकाय नहीं है किन्तु उसका देश है क्यों कि लोक जो है वह आकाशास्तिकाय का एकदेश है ५ आकाश के प्रदेश भी हैं. क्यों कि आकाश प्रदेशरूप होता है ६ और काल भी है ७ ऐसे सात होते हैं पाकी का और सब कथन द्वितीयशतक के दशवें उद्देशक के समान ही जानना चाहिये। ____ अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'अलोए ण भंते किं जीवा, जीवदेसा, जीवपएसा ? अजीवा, अजीवदेसा, अजीवपएसा' हे भदन्त ! अलोक में कया जीव हैं ? जीवदेश हैं ? या जीवप्रदेश हैं ? अजीव हैं ? अजीवदेश हैं या अजीव प्रदेश हैं ? इसके उत्सर में प्रभु कहते हैं-' एवं जहा-अस्थिकायउद्देसए अलोयागासे, तहेव निरवसेस ધર્માસ્તિકાયના પ્રદેશે હોય છે, કારણ કે ધર્માસ્તિકાય પ્રદેશરૂપ હોય છે. અધર્માસ્તિકાય છે અને અધર્માસ્તિકાયના પ્રદેશ છે તથા ને આકાશાસ્તિકાય ૩પ આકાશ દેશ છે, કારણ કે આ જે લેક છે તે આકાશાસ્તિકાયનો એક દેશ છે. આકાશના પ્રદેશ પણ છે, કારણ કે આકાશ પ્રદેશરૂપ હોય છે, અને કાળ પણ છે. બાકીનું સમસ્ત કથન બીજા શતકના દશમા ઉદ્દેશામાં કહ્યા અનુસાર જ સમજવું.
गौतम स्वामीना प्रश्न-“ अलोए ण भते! किं जीवा, जीवदेसा, जीवपएसा ? अजीवा, अजीवदेसा अजीवपएसा " 3 सन् ! शु. मसभा છો છે ખરાં? જવદેશે છે ખરાં? જીવપ્રદેશ છે ખરાં ? અજી કે અછવદેશો છે ખરાં? આજીવપ્રદેશ છે ખરાં?
શ્રી ભગવતી સૂત્ર : ૯