Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे
बन्धकाश्च भवन्ति, अबन्धकाश्च भवन्ति, एते वणता अष्टौ भङ्गा भवन्ति, तथाचात्र बन्धकाबन्धकपदयोरेकत्वयोगे एकवचनेन द्वौ विकल्पो, बहुवचनेन च द्वौ विकल्पो, द्विकयोगेतु यथायथमेकत्वबहुत्वाभ्यां चत्वारो विकल्पाः इत्येवं सर्वसंकलनेन अष्टौ भङ्गा भवन्ति, ते च प्रदर्शिता एव । कोष्टकं यथा१ बन्धकः । ३ बन्धकाः | ५ बन्धकश्च अबन्धकश्च । ७ वन्धकाश्च अबन्धकश्च । २अबन्धकः | ४ अबन्धकाः | ६ बन्धकश्च अबन्धकाश्च | ८ बन्धकाश्च अबन्धकाश्च।
इति पञ्चमं बन्धद्वारम् ५ । ___ अथ षष्टं वेदनद्वारमाश्रित्य गौतमः पृच्छति-'तेणं भंते ! जीवा णाणावरअनेक जीव अबंधक होते हैं-इस प्रकार से ये आठ भंग होते हैं। जैसे यहां पर बंधक और अबंधक इन पदोंके एकत्वयोग में एक वचन के दो विकल्प और बहुवचन के दो विकल्प, तथा द्विकयोग में यथायोग्यरीति से एकत्व और बहुत्व को लेकर चार विकल्प होते हैं, इस प्रकार सव मिलाकर आठ भंग हो जाते हैं-जो ऊपर प्रदर्शित किये ही जा चुके हैं
जैसे-एक बंधक १, एक अबंधक २, अनेक बंधक ३, अनेक अबं. धक ४, एक बंधक और एक अपंधक ५, एक बंधक और अनेक अबंधक ६, अनेक बंधक और एक अबंधक ७, तथा अनेक बंधक और अनेक अबंधक ८,
अब छठे वेदनद्वार को आश्रित करके गौतम प्रभु से ऐसा पछते भने ७३ ५५ डाय छ भने से 1 मध य छ. “ अहवा बंधगाय अबंधगा य, एए अट्ट भंगा” अथवा भने ७१ (मis) म હોય છે અને અનેકજી અબંધક હોય છે. આ પ્રમાણે અહીં આઠ ભાંગા (વિક) બને છે. તે આઠ ભાંગાનું વિશેષ સ્પષ્ટીકરણ–અહીં બલ્પક અને અર્બન્ધક, આ બે પદના એકત્વ એગમાં એક વચન હોવાથી બે વિકલ્પ, બહુવચન હવાથી બે વિકલ્પ તથા દ્વિક સંયોગમાં યથા યોગ્ય રીતે એકત્વ અને બહત્વની અપેક્ષાએ ૪ વિકલપ થાય છે. આ રીતે બધા મળીને ૮ વિકલ્પ બને છે, જે ઉપર પ્રકટ કરવામાં આવેલ છે આ વિકલ્પને કઠે નીચે
माध्ये छ (१) मे 13 (२) से अमर (3) मा मध (४) मा અબંધક (૫) એક બંધક, એક અબંધક, (૬) એક બંધક અને બધાં અબંધક (७) is, मे४ मध, (८) मा ५४ भने मां म.
હવે છઠા વેદનદ્વારનું નિરૂપણ કરવામાં આવે છે. गौतम स्वामीना प्रश्न-“भंते ! जीवा णाणावरणिज्जस्स फम्मस्थ
શ્રી ભગવતી સૂત્ર : ૯