Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ९ सू. ४ शिवराजर्षिचरितनिरूपणम् ३८१ भाणियबा, जाव अब्बावाहं सोक्खं अणुहवंति सासयं सिद्धा, एवं रीत्या पूर्वोक्तसंहननादिद्वारनिरूपणक्रमेण, सिद्धिगण्डिका-सिद्धिस्वरूपमतिपादनपरा वाक्यपद्धतिः औपपातिके "कहिं पडिहया सिद्धा" इत्यादि सप्तोत्तरशततमगाथात आरभ्य "नित्थिण्णसम्बदुक्खा' इति सप्ततिसमाधिकशततम १०७-१७० गाथापर्यन्तं प्रसिद्धाऽत्रपठितव्या। तदवधिमाह-यावत् निस्तीर्णसर्वदुःखा,-जातिजरामरणबन्धनवियुक्ता, अव्याबाध सौख्यम् अनुभवन्ति शाश्वत सिद्धाः ॥१२७॥ इति । अन्ते गौतम आह-तदेवं भदन्त ! तदेवं भदन्त ! इति ॥सू० ४॥ । इति श्री विश्वविख्यात जगद्वल्लभादिपदभूषित बालब्रह्मचारि 'जैनाचार्य' पूज्यश्री घासीलालबतिविरचिता श्री "भगवती" सूत्रस्य प्रमेयचन्द्रिका
ख्यायां व्याख्यायां एकादशशतकस्य नवमोद्देशकः समाप्तः ॥सू०११-९॥ योजन में उपरितन गव्यूति के उपरितन छठे भाग में सिद्ध रहते हैं। 'एवं सिद्धगंडिया निरवसेसा भाणियव्या-जाव अव्वावाहं सोक्ख अणुहवंति सासयं सिद्धा' इस प्रकार पूर्वोक्त संहननादि द्वार निरूपणक्रम से सिद्धिगंडिका-सिद्धि के स्वरूप को प्रतिपादन करने में तत्पर वाक्यपद्धति जो औपपातिक सूत्र में 'कहिं पडिहया सिद्धा' इत्यादि १०७ वीं गाथा से लेकर निस्थिण्णसव्वदुक्खा' इस १७० वीं गाथा तक प्रसिद्ध है वहां यह पढना चाहिये., उस अन्तिम १७० वी गाथाकी संस्कृत छाया इस प्रकार से है-"निस्तीर्णसर्वदुःखा जातिजरामरणबन्धनवियुक्ता, अव्यायाधं सौख्यं अनुभवन्ति शाश्वतं सिद्धाः" अब अन्त में
परितन यूतिना (शिन) परितन ६ लामा (सो २ . " एवं सिद्धिगडिया निरवसेसा भाणियव्वा जाव अव्वावाह सोक्ख' अणुहति सासय' सिद्धा" मा शत पूति सनन नि३५५ मे २ सिद्धिमान ઔપપાતિક સૂત્રમાં નિરૂપણ કરવામાં આવ્યું છે, તેનું અહીં કથન થવું જોઈએ. સિદ્ધિના સ્વરૂપનું પ્રતિપાદન કરનાર વાકય પદ્ધતિને-વર્ણનને સિદ્ધિ 18 3 छ. “कहिं पडिहया सिद्धा " त्यादि १०७ गाथाथी न " नित्थिण्णसव्वदुक्खा " 0 १७० भी गाथा पतनी था। सही કહેવી જોઈએ. તે છેલ્લી–૧૭૦ મી ગાથાની સંસ્કૃત છાયા નીચે પ્રમાણે છે " निस्तीर्णसर्वदुःखा, जातिजरामरणबन्धनवियुक्ता, अव्यायाधं सौल्य अनु भवन्ति शाश्वत सिद्धाः." a सिद्धो समाने तरी ४२, Mति २मने મરણના મનોથી મુક્ત થઈને શાશ્વત અને અવ્યાબાધ સુખને અનુભવ કરે છે,
શ્રી ભગવતી સૂત્ર : ૯