Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ९ सू० ४ शिवराजर्षिचरितनिरूपणम् ३७९ यणे सिझंति ?' हे भदन्त ? जीवाः खलु सिध्यन्तः कतरस्मिन् संहनने सिध्यन्ति ! भगवानाह-'गोयमा! वयरोसभणारायसंघयणे सिझंति' हे गौतम ! जीवा: खलु सिध्यन्तः वज्रऋषभनाराचसंहने सिध्यन्ति, ‘एवं जहेव उववाइए तहेव संघयणं, संठाणं, उच्चत्तं, आउयं च परिवसणा', एवं रीत्या पूर्वोक्तप्रकारेण यथैव
औपपातिके सिद्धान अधिकृत्य संहननादिकं प्रतिपादितं तथैवात्रापि प्रतिपत्तव्यम् , तत्रच संहननादिद्वाराणं संग्रहाय गाथा पूर्वार्द्धमाह-संहननम् , संस्थानम् , उच्चत्वम् , आयुष्यंच, परिवसना, नत्र संहननमुक्तम् , संस्थानादिकन्त्वेवं बोध्यम्, तत्र संस्थाने उन्हों ने उनसे ऐसा पूछा-'जीवाणं भंते ! सिज्झमाणा कयरंमि संघयणे सिज्मंति' हे भदन्त ! जीव जब सिद्ध होने लगते हैं-तब वे कौन से संहनन से सिद्ध होते हैं ? इसके उत्तर में प्रभु कहते हैं-' गोयमा' हे गौतम ! 'वयरोसभणारायसंघयणे सिझंति' जीव जब सिद्ध होने लगते हैं-तष वे वज्रऋषभनाराचसंहनन से सिद्ध होते हैं 'एवं जहेय उववाइए तहेव संघयणं, संठाणं, उच्चत्तं, आउयंच परिवसणा' जिस प्रकार औपपातिक सूत्र में सिद्धों को लेकर संहनन आदिका प्रतिपादन किया गया है उसी प्रकार पूर्वोक्त प्रकार से यहां पर भी इनका प्रतिपादन करना चाहिये ! संहनन आदि द्वारों के संग्रह के लिये यहां सूत्रकार ने यह गाथा का पूर्वार्ध कहा है-"संहननम्, संस्थानम्, उच्चत्वम् आयुष्य च परिवसना" इन द्वारों में आये हुए संहनन के विषय में तो कहा भने ४ नम९४२ रीने मा प्रमाणे प्रश्न ५७यो- “ जीवा गं भते । सिज्झमाणा कयरंमि संघयणे सिझंति"D सन् ! सिद्ध गतिमा त । કયા સંવનનમાંથી સિદ્ધ ગતિમાં જાય છે? એટલે કે જ્યારે જીવ સિદ્ધ ગતિમાં જાય છે ત્યારે કયા સંહનાથી યુક્ત હેવ છે?
महावीर प्रभुन। उत्तर- वयरोसभणारायसंययणे सिझंति" गौतम ! સિદ્ધ ગતિમાં જતા જ વજaષભનારા સંહનાથી યુક્ત હોય છે. આ પ્રકારના સંહનનવાળા છ જ સિદ્ધગતિમાં જઈ શકે છે.
"एवं जहेव उवषाइए तहेव संघयण', संठाण उच्चत्तं, आउय च परि. वसणा" २ प्रमाणे भोपाति सूत्रमा सिद्ध यना। वोनस सहनन, આદિન પ્રતિપાદન કરવામાં આવ્યું છે, એ જ પ્રમાણે અહીં પણ તેમનું પ્રતિપાદન થવું જોઈએ. સંવનન આદિ દ્વારાના સંગ્રહ નિમિત્ત અહી સૂત્ર ॥२ पाथान मा पाय मान्य छ-सहननम्, संस्थानम्, उच्चत्वम्, आयुष्य च परिवसना " . पाय द्वारामांथा हनन द्वारनु तो भाग मा प्रमाणे
શ્રી ભગવતી સૂત્ર : ૯