Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૩૮૨
भगवतीसूत्रे
अलोकस्य एकस्मिन् आकाशप्रदेशे कि जीवो वर्तते ! इत्यादि प्रश्नः, द्रव्यादीनामपेक्षया अधोलोकादिविचारवक्तव्यता, लोकस्य विस्तारवर्णनम्, अलोकस्य विस्ता रवर्णनम्, लोकस्य एकस्मिन् आकाशप्रदेशे जीवस्य प्रदेशाः किं परस्परसम्बद्धाः सन्ति । अथ किं ते परस्पर पीडामुत्पादयन्ति ? एकस्मिन् आकाशमदेशे जघन्ये उत्कृष्टे च पदे स्थितानां जीवपदेशानाम्, सर्वजीवानां च अल्पबहुत्ववक्तव्यता । लोकवक्तव्यत्ता
मूलम् - 'रायगिहे जाव एवं वयासी-कइविहेणं भंते ! लोए पण्णत्ते ? गोयमा ? चउव्विहे लोए पण्णत्ते, तंजहा - दव्वलोए, खेत्तलोए, काललोए भावलोए । खेत्तलोए णं भंते! कइविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते, तं जहा अहोलोयखेत्तलोए १, तिरियलोयखेत्तलोए २, उडुलोए खेत्तलोए ३। अहोलोयखेत्तलोए णं भंते! कइविहे पण्णते ? गोयमा ? सत्तविहे पण्णत्ते, तं जहा - रयणप्पभापुढवि अहोलोयखेत्तलोए, जाव अहे सत्तमा - पुढवि अहोलोयखेत्तलोए । तिरियलोयखेत्तलोए, णं भंते ! कइ
क्या जीव रहता है ? इत्यादि प्रश्न अलोक के एक आकाश प्रदेश में क्या जीव रहता है? इत्यादि प्रश्न द्रव्यादिकों की अपेक्षा से अधोलोक आदि के विचार की वक्तव्यता लोक के विस्तारका वर्णन अलोक के विस्तार को वर्णन लोक के एक आकाश प्रदेश में क्या जीव के प्रदेश परस्पर में सम्बद्ध है ? क्या वे आपस में पीडा को उत्पन्न करते हैं ? एक आकाशप्रदेश में जघन्य और उत्कृष्टपद में स्थित जीवप्रदेशों के और सर्वजीवों के अल्पबहुत्व वक्तव्यता.
અલેાકના એક આકાશપ્રદેશમાં શું જીવ રહે છે? ઈત્યાદિ પ્રશ્નો દ્રશ્યાદિકાની અપેક્ષાએ અધેાલોક આદિની વક્તવ્યતા, લેકના વિસ્તાર વણુન, અધેાલેા. ના વિસ્તારનું વઘુન, લાકના એક આકાશ પ્રદેશમાં શું છત્રના પ્રદેશેા પરસ્પર સાથે સંબદ્ધ હાય છે? શું તે પરસ્પર પીડા ઉત્પન્ન કરે છે એક આકાશ પ્રદેશમાં જઘન્ય અને ઉત્કૃષ્ટ પદમાં સ્થિત જીયપ્રદેશેાના અને સર્વે જીવેાના અલ્પમર્હુત્વની વક્તવ્યતા આ વિષયાનુ આ ઉદ્દેશામાં પ્રતિપાદન કરવામાં આવ્યું છે.
શ્રી ભગવતી સૂત્ર : ૯