Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० १० सू. १ लोकस्वरूपनिरूपणम् ३८९ तुर्विधाः, लोकस्य यथा अधोलोकक्षेत्रलोकस्य, एकस्मिन् आकाशप्रदेशे अलोकस्य खलु भदन्त ! एकस्मिन् आकाशपदेशे पृच्छा, गौतम ! नो जीवाः, नो जीवदेशास्तदेव यावत्-अनन्तैः अगुरुकलघुकगुणैः संयुक्तः सर्वाकाशस्य अनन्तभागोनः । द्रव्यतः खलु अधोलोकक्षेत्रलोके अनन्तानि जीवद्रव्याणि, अनन्तानि अजीवद्रव्याणि, अनन्तानि जीवाजीवद्रव्याणि, एवं तिर्यग्लोकक्षेत्रलोकेऽपि, एवम् ऊर्ध्व लोकक्षेत्रलोकेऽपि । द्रव्यतः खलु अलोके नैव सन्ति जीवद्रव्याणि, नैव सन्ति अजीवद्रव्याणि, नैव सन्ति जीवाजीवद्रव्याणि, एकः अजीवद्रव्यदेशः यावत् सर्वकाशानन्तभागोनः। कालतः खलु अधोलोक क्षेत्रलोकः न कदाचित् नासीत, यावत् नित्यः एवं यावत्-अधोलोके । भावतः खलु अधोलोकक्षेत्रलोके अनन्तवर्ण पर्यवाः, यथा स्कन्दके, यावत् अनन्ताः अगुरुकलघुकपर्यवाः, एवम्-लोके । भावतः खलु अलोके नैव सन्ति वर्णपर्यवाः यावत् नैव सन्ति अगुरुकलघुकपर्यवाः, एक अजीवद्रव्य देशो यावत् अनन्तभागोनः ॥ सू० १॥
टीका-नवमोद्देशकान्ते लोकान्ते सिद्धनिवासस्य उक्तत्वेन दशमे लोकस्वरूपमेव प्ररूपयितुमाह- रायगिहे ' इत्यादि.' 'रायगिहे जाव एवं वयासी-' राजगृहे यावत् नगरे स्वामी समवसृतः धर्मोपदेशं श्रोतुं पर्पत् निर्गच्छति, धर्मोपदेश श्रुत्वा प्रतिगता पर्षत, ततो विनयेन पाञ्जलिपुटो गौतमः पर्युपासीनः,
लोकवक्तव्यता'रायगिहे जाव एवं क्यासी' इत्यादि । टीकार्थ- नौवें उद्देशक के अन्त में ऐसा कहा है कि सिद्ध लोक के अन्त में रहते है-अतः उस लोक के स्वरूप को बताने के लिये सूत्रकारने इस दशवें उद्देशक का कथन किया है-'रायगिहे जाव एवं वयासी' राजगृह नगर में महावीर स्वामी पधारे-धर्मोपदेश सुनने के लिये परिषद् आई, वह धर्मोपदेश सुनकर अपने २ स्थान को चली गई. तष विनयावनत होकर गौतम ने दोनों हाथ जोड कर प्रभु की पर्युपासना
લેક વિષયક વક્તવ્યતા
"रायगिहे जाव एवं वयासी" ટીકાર્ય–નવમાં ઉદ્દેશાને અને એ ઉલ્લેખ થયું છે કે સિદ્ધ ભગવન્ત લેકના અન્ત ભાગમાં રહે છે. તે સંબંધને અનુલક્ષીને સૂત્રકારે અહીં सोना २१३५नुनी प्रमाणे प्रतिपादन यु छ-" रायगिहे जाव एवं वयासी" રાજગૃહ નગરમાં મહાવીર સ્વામી પધાર્યા. ધર્મોપદેશ સાંભળવાને પરિષદ આવી, વંદણા નમસ્કાર કરીને તથા ધર્મોપદેશ સાંભળીને પરિષદ પાછી ફરી ત્યાર બાદ વિનયપૂર્વક બે હાથ જોડીને, વંદણા નમસ્કાર કરીને ગૌતમ સ્વામીએ
શ્રી ભગવતી સૂત્ર: ૯